________________ 3. 267. 54 ] आरण्यकपर्व [3. 268. 28 यथाहताः स्त्रियः / प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् // 54 ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः // 13 इति श्रीमहाभारते आरण्यकपर्वणि राजर्षयश्च निहता रुदन्त्यश्चाहृताः सप्तषष्टयधिकद्विशततमोऽध्यायः // 267 // तदिदं समनुप्राप्तं फलं तस्यानयस्य ते // 14 268 हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव / / मार्कण्डेय उवाच / पश्य मे धनुषो वीर्य मानुषस्य निशाचर // 15 . प्रभूतान्नोदके तस्मिन्बहुमूलफले वने। मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् / सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत // 1 अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः // 16 रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् / इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः / प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा // 2 . श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः // 17 अगाधतोयाः परिखा मीननक्रसमाकुलाः / इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः। बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कभिश्चिताः / / 3 चतुर्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः // 18 कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः / तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् / साशीविषघटायोधाः ससर्जरसपांसवः // 4 आदायैव खमुत्पत्य प्रासादतलमाविशत् / / 19 मुसलालातनाराचतोमरासिपरश्वधैः / वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः। अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः // 5 भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः // 20 पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः / स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् / बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः / / 6 लवयित्वा पुरीं लङ्का स्वबलस्य समीपतः // 21 . अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः / कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः। . विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः / / 7 विशश्राम स तेजस्वी राघवेणाभिनन्दितः // 22 मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः। ततः सर्वाभिसारेण हरीणां वातरंहसाम् / शुशुभे मेघमालाभिरादित्य इव संवृतः // 8 भेदयामास लङ्कायाः प्राकारं रघुनन्दनः // 23 // स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् / विभीषणाधिपती पुरस्कृत्याथ लक्ष्मणः / रामसंदेशमामय वाग्मी वक्तुं प्रचक्रमे // 9 दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम् // 24 आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः / करभारुणगात्राणां हरीणां युद्धशालिनाम् / प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च // 10 कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा // 25 अकृतात्मानमासाद्य राजानमनये रतम् / उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः / विनश्यन्त्यनयाविष्टा देशाश्व नगराणि च // 11 नादृश्यत तदा सूर्यो रजसा नाशितप्रभः / / 26 त्वयैकेनापराद्धं मे सीतामाहरता बलात् / शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः / / वधायानपराद्धानामन्येषां तद्भविष्यति / / 12 तरुणादित्यसदृशैः शरगौरैश्च वानरैः / / 27 ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः। / प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् / - 757 -