________________ 3. 267. 25] महाभारते [3. 267.54 तत्रान्ये व्याहरन्ति स्म वानराः पटमानिनः / यदि दास्यामि ते मार्ग सैन्यस्य व्रजतोऽऽज्ञया / समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः॥२५ अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्॥४० केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः / अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः / नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत / / 26 त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः // 41 शतयोजनविस्तारं न शक्ताः सर्ववानराः / स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि / क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः॥२७ सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति // 42 नावो न सन्ति सेनाया बयस्तारयितुं तथा। इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह। . वणिजामपघातं च कथमस्मद्विधश्चरेत // 28 कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम // 43 विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः / तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् / प्लवोडुपप्रतारश्च नैवात्र मम रोचते॥२९ दशयोजनविस्तारमायतं शतयोजनम् // 44 . अहं त्विमं जलनिधिं समारप्स्याम्युपायतः / नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि / प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः // 30 रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः // 45 न चेद्दर्शयिता मार्ग धक्ष्याम्येनमहं ततः / तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः / महास्त्रैरप्रतिहतैरत्यग्निपवनोज्वलैः // 31 भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह / / 46 इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः / प्रतिजग्राह रामस्तं स्वागतेन महामनाः / प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे // 32 सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह // 47 सागरस्तु ततः स्वप्ने दर्शयामास राघवम् / राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः / देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः // 33 यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् / / 48 कौसल्यामातरित्येवमाभाष्य मधुरं वचः।। सर्वराक्षसराज्ये चाप्यभ्यपिञ्चद्विभीषणम् / इदमित्याह रत्नानामाकरैः शतशो वृतः // 34 चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च // 49 ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ / विभीषणमते चैव सोऽत्यकामन्महार्णवम् / इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् // 35 ससैन्यः सेतुना तेन मासेनैव नराधिप / 50 मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते / येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् // 36 ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः / यद्येवं याचतो मार्ग न प्रदास्यति मे भवान् / भेदयामास कपिभिर्महान्ति च बहूनि च // 51 शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमत्रितैः // 37 तत्रास्तां रावणामात्या राक्षसौ शुकसारणौ / इत्येवं ब्रवतः श्रुत्वा रामस्य वरुणालयः / चारौ वानररूपेण तो जग्राह विभीषणः // 52 उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः॥३८ / प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ / नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव / दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् // 53 शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर // 39 / निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् / -756 -