________________ 3. 270. 1] आरण्यकपर्व [3. 270. 29 270 ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् / मार्कण्डेय उवाच। हरयो जातविस्रम्भा जरभ्येत्य सैनिकान् // 15 ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् / ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः / गदया ताडयामास विनद्य रणकर्वशः // 1 राक्षसा भनसंकल्पा लङ्कामभ्यपतन्भयात् // 16 स तयाभिहतो धीमान्गदया भीमवेगया। तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः / नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः // 2 सर्व राज्ञे यथावृत्तं रावणाय न्यवेदयन् // 17 ततः प्रगृह्य विपुलां शतघण्टां विभीषणः / श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि / अभिमत्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति // 3 धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः // 18 पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया। . सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् / हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः // 4 उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः // 19 तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् / इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः / अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् / 5 शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् // 20 तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् / प्रबोध्य महता चैनं यत्नेनागतसाध्वसः / दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः॥६ स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः। ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुंगवान् / ततोऽब्रवीदशग्रीवः कुम्भकर्ण महाबलम् // 21 निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः॥ 7 धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी। तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम् / य इमं दारुणं कालं न जानीषे महाभयम् // 22 वेगेन महता राजन्संन्यवर्तन्त सर्वशः॥ 8 एष तीर्वार्णवं रामः सेतुना हरिभिः सह / ततः शब्दो महानासीत्तुमुलो लोमहर्षणः / अवमन्येह नः सर्वान्करोति कदनं महत् / / 23 रामरावणसैन्यानामन्योन्यमभिधावताम् // 9 मया ह्यपहृता भार्या सीता नामास्य जानकी / तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे / तां मोक्षयिषुरायातो बद्धवा सेतुं महार्णवे // 24 धूम्राक्षः कपिसैन्यं तद्रावयामास पत्रिभिः // 10 तेन चैव प्रहस्तादिमहान्नः स्वजनो हतः। तं राक्षसमहामात्रमापतन्तं सपत्नजित् / तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन // 25 तरसा प्रतिजग्राह हनूमान्पवनात्मजः // 11 स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर / तयोर्युद्धमभूद्वोरं हरिराक्षसवीरयोः / रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम // 26 जिगीषतोयुधान्योन्यमिन्द्रप्रह्लादयोरिव // 12 दूषणावरजौ चैव वज्रवेगप्रमाथिनौ / गदाभिः परिधैश्चैव राक्षसो जन्निवान्कपिम् / तौ त्वां बलेन महता सहितावनुयास्यतः॥ 27 कपिश्च जनिवारक्षः सस्कन्धविटपैर्दुमैः // 13 इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् / ततस्तमतिकायेन साश्वं सरथसारथिम् / संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ / / 28 धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः / / 14 तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ / -759 -