________________ 1. 45. 5] आदिपर्व [1. 45. 28 सूत उवाच / यो न प्रजानां हितकृत्प्रियश्च / मन्त्रिणोऽथा वन्वाक्यं पृष्टास्तेन महात्मना। विशेषतः प्रेक्ष्य पितामहानां सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् // 5 / __वृत्तं महद्वृत्तपरायणानाम् // 17 धर्मात्मा च महात्मा च प्रजापालः पिता तव। कथं निधनमापन्नः पिता मम तथाविधः / आसीदिह यथावृत्तः स महात्मा शृणुष्व तत्॥ 6 / आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥१८ चातुर्वर्ण्य स्वधर्मस्थं स कृत्वा पर्यरक्षत। सूत उवाच। धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव / / 7 एवं संचोदिता राज्ञा मत्रिणस्ते नराधिपम् / ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः / द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कंचन। . ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः // 19 समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् // 8 बभूव मृगयाशीलस्तव राजन्पिता सदा / यथा पाण्डुर्महाभागो धनुर्धरवरो युधि / ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु / अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः // 20 स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः // 9 स कदाचिद्वनचरो मृगं विव्याध पत्रिणा / विधवानाथकृपणान्विकलांश्च बभार सः। सुदर्शः सर्वभूतानामासीत्सोम इवापरः॥ 10. विद्या चान्वसरत्तूर्णं तं मृगं गहने वने // 21 तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः। पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् / धनुर्वेदे च शिष्योऽभून्नपः शारद्वतस्य सः॥११ न चाससाद गहने मृगं नष्टं पिता तव // 22 गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय। परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः / लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः // 12 क्षुधितः स महारण्ये ददर्श मुनिमन्तिके // 23 परिष्क्षीणेषु कुरुषु उत्तरायामजायत / स तं पप्रच्छ राजेन्द्रो मुनि मौनव्रतान्वितम्। न च किंचिदुवाचैनं स मुनिः पृच्छतोऽपि सन्॥२४ परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली // 13 ततो राजा क्षुच्छ्रमार्तस्तं मुनि स्थाणुवत्स्थितम् / राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः / मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ // 25 जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः // 14 पडर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः।। न बुबोध हि तं राजा मौनव्रतधरं मुनिम् / स तं मन्युसमाविष्टो धर्षयामास ते पिता // 26 प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् / खतो दिष्टान्तमापन्नः सर्पणानतिवर्तितम् // 15 मृतं सर्प धनुष्कोट्या समुक्षिप्य धरातलात् / तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम / / 27 ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् / न चोवाच स मेधावी तमथो साध्वसाधु वा / इदं वर्षसहस्राय राज्यं कुरुकुलागतम् / / पाल एवाभिजातोऽसि सर्वभूतानुपालकः // 16 तस्थौ तथैव चाक्रुध्यन्सर्प स्कन्धेन धारयन् // 28 जनमेजय उवाच। इति श्रीमहाभारते आदिपर्वणि नास्मिन्कुले जातु बभूव राजा पञ्चचत्वारिंशोध्यायः // 45 // - 65 - म.भा.९