________________ 1. 46. 1] महाभारते [1. 46. 25 यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् // 13 मत्रिण ऊचुः। ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते। ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् / राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत // 14 मुनेः क्षुरक्षाम आसज्य स्वपुरं पुनराययौ // 1 / तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा / ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः / तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन। शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः // 2 क भवांस्त्वरितो याति किं च कार्यं चिकीर्षति // 15 ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह / काश्यप उवाच। अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा / यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज / सख्युः सकाशापितरं पित्रा ते धर्षितं तथा // 3 तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै॥ 16 मृतं सर्प समासक्तं पित्रा ते जनमेजय / गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् / वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् // 4 मयाभिपन्नं तं चापि न सो धर्षयिष्यति // 17. तपस्विनमतीवाथ तं मुनिप्रवरं नृप। जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते // 5 ___ तक्षक उवाच / तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा / किमर्थं तं मया दष्टं संजीवयितुमिच्छसि। शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् // 6 ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् // 18 अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् / मत्रिण ऊचुः। शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव // 7 धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः / तमुवाच महात्मानं मानयलक्ष्णया गिरा // 19 ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः // 8 यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् / स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। गृहाण मत्त एव त्वं संनिवर्तस्व चानघ / 20 पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव // 9 स एवमुक्तो नागेन काश्यपो द्विपदां वरः। अनागसि गुरौ यो मे मृतं सर्पमवासृजत् / लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् // 21 तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति / तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः। सप्तरात्रादितः पापं पश्य मे तपसो बलम् // 10 तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव // 22 इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् / प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना / दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् // 11 ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः // 23 स चापि मुनिशार्दूलः प्रेषयामास ते पितुः। एतदृष्टं श्रुतं चापि यथावन्नृपसत्तम / शप्तोऽसि मम पुत्रेण यत्तो भव महीपते / अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् // 24 तक्षकस्त्वां महाराज तेजसा सादयिष्यति // 12 / श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् / श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय / अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् // 25 -66 -