________________ 8. 253. 26 ] महामारते [ 3. 254. 14 __ वृकोदरश्चैव धनंजयश्च / य एष जाम्बूनदशुद्धगौरः यमौ च राजा च महाधनुर्धरा प्रचण्डघोणस्तनुरायताक्षः / स्ततो दिशः संमुमुहुः परेषाम् // 26 एतं कुरुश्रेष्ठतमं वदन्ति इति श्रीमहाभारते आरण्यकपर्वणि युधिष्ठिरं धर्मसुतं पतिं मे // 7 त्रिपञ्चाशदधिकद्विशततमोऽध्यायः // 25 // अप्येष शत्रोः शरणागतस्य 254 दद्यात्प्राणान्धर्मचारी नृवीरः / / वैशंपायन उवाच। परैलेनं मूढ जवेन भूतये ततो घोरतरः शब्दो वने समभवत्तदा / त्वमात्मनः प्राञ्जलियस्तशस्त्रः // 8 भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् // 1 अथाप्येनं पश्यसि यं रथस्थं तेषां ध्वजाप्राण्यभिवीक्ष्य राजा महाभुजं शालमिव प्रवृद्धम् / .. स्वयं दुरात्मा कुरुपुंगवानाम् / संदष्टोष्ठं भृकुटीसंहतध्रुवं जयद्रथो याज्ञसेनीमुवाच वृकोदरो नाम पतिर्ममैषः // 9 __ रथे स्थितां भानुमती हतौजाः // 2 आजानेया बलिनः साधु दान्ता आयान्तीमे पञ्च रथा महान्तो महाबलाः शूरमुदावहन्ति / मन्ये च कृष्णे पतयस्तवैते। एतस्य कर्माण्यतिमानुषाणि सा जानती ख्यापय नः सुकेशि भीमेति शब्दोऽस्य गतः पृथिव्याम्॥१० ___ परं परं पाण्डवानां रथस्थम् // 3 नास्यापराद्धाः शेषमिहाप्नुवन्ति द्रौपद्युवाच। . नाप्यस्य वैरं विस्मरते कदाचित् / किं ते ज्ञातैमूढ महाधनुर्धरै वैरस्यान्तं संविधायोपयाति ___ रनायुष्यं कर्म कृत्वातिघोरम् / पश्चांच्छान्ति न च गच्छत्यतीव // 11 एते वीराः पतयो मे समेता - मृदुर्वदान्यो धृतिमान्यशस्वी न वः शेषः कश्चिदिहास्ति युद्धे / / 4 / जितेन्द्रियो वृद्धसेवी नृवीरः / आख्यातव्यं त्वेव सर्व मुमूर्षो भ्राता च शिष्यश्च युधिष्ठिरस्य र्मया तुभ्यं पृष्टया धर्म एषः / धनंजयो नाम पतिर्ममैषः // 12 न मे व्यथा विद्यते त्वद्भयं वा यो वै न कामान्न भयान्न लोभासंपश्यन्त्याः सानुजं धर्मराजम् // 5 __ त्यजेद्धर्म न नृशंसं च कुर्यात् / यस्य ध्वजाग्रे नदतो मृदङ्गो स एष वैश्वानरतुल्यतेजाः नन्दोपनन्दौ मधुरौ युक्तरूपौ। कुन्तीसुतः शत्रुसहः प्रमाथी // 13 एतं स्वधर्मार्थविनिश्चय यः सर्वधर्मार्थविनिश्चयज्ञो सदा जनाः कृत्यवन्तोऽनुयान्ति // 6 भयार्तानां भयहर्ता मनीषी। -736 -