________________ 8. 253. 13] आरण्यकपव [ 3. 253. 28 दनुत्तमं रत्नमिव प्रमूढः। पुरा शृगालो नलिनी विगाहते // 19 न बुध्यते नाथवतीमिहाद्य मा वः प्रियायाः सुनसं सुलोचनं बहिश्चरं हृदयं पाण्डवानाम् // 13 चन्द्रप्रभाच्छं वदनं प्रसन्नम् / कस्याद्य कायं प्रतिभिद्य घोरा स्पृश्याच्छुभं कश्चिदकृत्यकारी महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः। श्वा वै पुरोडाशमिवोपयुकीत्। मा त्वं शुचस्तां प्रति भीरु विद्धि एतानि वान्यनुयात शीघ्रं यथाद्य कृष्णा पुनरेष्यतीति / मा वः कालः क्षिप्रमिहात्यगावै // 20 निहत्य सर्वान्द्विषतः समग्रा युधिष्ठिर उवाच / न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या॥१४ भद्रे तूष्णीमास्स्व नियच्छ वाचं अथाब्रवीचारुमुखं प्रमृज्य ___ मास्मत्सकाशे परुषाण्यवोचः / - धात्रेयिका सारथिमिन्द्रसेनम् / राजानो वा यदि वा राजपुत्रा जयद्रथेनापहृता प्रमथ्य बलेन मत्ता वश्चनां प्राप्नुवन्ति // 21 पश्चन्द्रकल्पान्परिभूय कृष्णा // 15 वैशंपायन उवाच / तिष्ठन्ति वानि नवान्यमूनि एतावदुक्त्वा प्रययुर्हि शीघ्र : वृक्षाश्च न म्लान्ति तथैव भग्नाः / तान्येव वन्यिनुवर्तमानाः / आवर्तयध्वं ह्यनुयात शीघ्र मुहुर्मुहुालवदुच्छसन्तो नदूरयातैव हि राजपुत्री // 16 ज्यां विक्षिपन्तश्च महाधनुयः // 22 संनयध्वं सर्व एवेन्द्रकल्पा ततोऽपश्यंस्तस्य सैन्यस्य रेणुमहान्ति चारूणि च दशनानि / मुद्भूतं वै वाजिखुरप्रणुन्नम् / गृहीत चापानि महाधनानि पदातीनां मध्यगतं च धौम्यं शरांश्च शीघ्र पदवीं व्रजध्वम् // 17 विक्रोशन्तं भीममभिद्रवेति // 23 पुरा हि निर्भर्त्सनदण्डमोहिता ते सान्त्व्य धौम्यं परिदीनसत्त्वाः __ प्रमूढचित्ता वदनेन शुष्यता। सुखं भवानेत्विति राजपुत्राः। ददाति कस्मैचिदनहते तनुं श्येना यथैवामिषसंप्रयुक्ता वराज्यपूर्णामिव भस्मनि स्रुचम् // 18 जवेन तत्सैन्यमथाभ्यधावन् // 24 पुरा तुषानाविव हूयते हविः तेषां महेन्द्रोपमविक्रमाणां ___पुरा श्मशाने स्रगिवापविध्यते। संरब्धानां धर्षणाद्याज्ञसेन्याः / पुरा च सोमोऽध्वरगोऽवलिह्यते क्रोधः प्रजज्वाल जयद्रथं च शुना यथा विप्रजने प्रमोहिते। दृष्ट्वा प्रियां तस्य रथे स्थितां च // 25 महत्यरण्ये मृगयां चरित्वा प्रचुक्रुशुश्चाप्यथ सिन्धुराज -735 -