________________ 3. 246. 28 ] आरण्यकपर्व [ 3. 247. 19 दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् / तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् / जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् / / लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नभिः // 5 . : अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः / देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः। . सशरीरो भवान्गन्ता स्वर्ग सुचरितव्रत // 29 यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा // 6 इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः / एषां देवनिकायानां पृथक्पृथगनेकशः। देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः // 30 भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः // हंससारसयुक्तेन किङ्किणीजालमालिना। . त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः / कामगेन विचित्रेण दिव्यगन्धवता तथा // 31 मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल // 8 . उवाच चैनं विप्रर्षि विमानं कर्मभिर्जितम् / . नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् / समुपारोह संसिद्धि प्राप्तोऽसि परमां मुने // 32 न क्षुत्पिपासे न ग्लानिन शीतोष्णभयं तथा // 9 तमेवंवादिनमृषिर्देवदूतमुवाच ह। बीभत्समशुभं वापि रोगा वा तत्र केचन। इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् / मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः॥ 10 के गुणास्तत्र वसतां किं तपः कश्च निश्चयः / शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने / स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक // 34 न शोको न जरा तत्र नायासपरिदेवने // 11 / सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः / ईदृशः स मुने लोकः स्वकर्मफलहेतुकः / मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो॥३५ | सुकृतस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः // 12 यदत्र तथ्यं पथ्यं च तद्भवीह्यविचारयन्। तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् / श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव // 36 कर्मजान्येव मौद्गल्य न मातृपितृजान्युत // 13 इति श्रीमहाभारते आरण्यकपर्वणि न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च। षट्चत्वारिंशदधिकद्विशततमोऽध्यायः // 246 // तेषां न च रजो वसं बाधते तत्र वै मुने // 14 247 देवदूत उवाच न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः। महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् / पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते // 15: संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा // 1 ईर्ष्याशोकलमापेता मोहमात्सर्यवर्जिताः / उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः / सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने // 16 ऊर्ध्वगः सत्पथः शश्वदेवयानचरो मुने // 2 तेषां तथाविधानां तु लोकानां मुनिपुंगव / / नातप्ततपसः पुंसो नामहायज्ञयाजिनः / उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः // 17 नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल // 3 पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः। धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः। यत्र यान्त्यषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः // 18 दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः / / 4 .. / ऋभवो नाम तत्रान्ये देवानामपि देवताः। . -727 -