________________ 1. 40. 3] महाभारते [1. 41. 11 सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् / वपुष्टमा चापि वरं पति तदा तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः // 3 प्रतीतरूपं समवाप्य भूमिपम् / ततस्तु ते तद्गृहमग्निना वृतं भावेन रामा रमयांबभूव वै प्रदीप्यमानं विषजेन भोगिनः। विहारकालेष्ववरोधसुन्दरी // 11 भयात्परित्यज्य दिशः प्रपेदिरे इति श्रीमहाभारते आदिपर्वणि पपात तच्चाशनिताडितं यथा // 4 चत्वारिंशोऽध्यायः॥४०॥ ततो नृपे तक्षकतेजसा हते __ प्रयुज्य सर्वाः परलोकसत्क्रियाः। सूत उवाच / शुचिर्द्विजो राजपुरोहितस्तदा एतस्मिन्नेव काले तु जरत्कारुर्महातपाः। तथैव ते तस्य नृपस्य मत्रिणः॥ 5 चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः॥ 1 नृपं शिशुं तस्य सुतं प्रचक्रिरे चरन्दीक्षां महातेजा दुश्वरामकृतात्मभिः / समेत्य सर्वे पुरवासिनो जनाः / तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह // 2 नृपं यमाहुस्तममित्रघातिनं वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः। __ कुरुप्रवीरं जनमेजयं जनाः॥६ स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् // 3 स बाल एवार्यमतिर्नृपोत्तमः एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् / सहैव तैर्मत्रिपुरोहितैस्तदा। तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् // 4 शशास राज्यं कुरुपुंगवाग्रजो निराहारान्कृशान्दीनान्गर्तेऽस्त्रिाणमिच्छतः / यथास्य वीरः प्रपितामहस्तथा // 7 उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत // 5 ततस्तु राजानममित्रतापनं के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः / समीक्ष्य ते तस्य नृपस्य मत्रिणः / दुर्बलं खादितैर्मूलैराखुना बिलवासिना // 6 सुवर्णवर्माणमुपेत्य काशिपं वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् / ___ वपुष्टमार्थं वरयांप्रचक्रमुः॥ 8 तदप्ययं शनैराखुरादत्ते दशनैः शितैः // 7 ततः स राजा प्रददौ वपुष्टमां छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव / कुरुप्रवीराय परीक्ष्य धर्मतः। ततः स्थ पतितारोऽत्र गर्ने अस्मिन्नधोमुखाः॥ 8 स चापि तां प्राप्य मुदा युतोऽभव ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् / न चान्यनारीषु मनो दधे कचित // 9 कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः॥९ सरःसु फुल्लेषु वनेषु चैव ह तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः / प्रसन्नचेता विजहार वीर्यवान् / अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् // 10 तथा स राजन्यवरो विजहिवा अथ वापि समग्रेण तरन्तु तपसा मम / ... न्यथोर्वर्शी प्राप्य पुरा पुरूरवाः / / 10 / भवन्तः सर्व एवास्मात्काममेवं विधीयताम्॥ 11 -60 -