________________ 1. 41. 12] आदिपर्व [1. 42. 5 पितर ऊचुः। स तं तपोरतं मन्दं शनैः क्षपयते तुदन् / ऋद्धो भवान्ब्रह्मचारी यो नत्रातुमिहेच्छति / जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् / / 25 न तु विप्राय्य तपसा शक्यमेतद्व्यपोहितुम् // 12 न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम / अस्ति नस्तात तपसः फलं प्रवदतां वर / छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः। संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ // 13 नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा // 26 लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै। अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः / येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् // 14 छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः॥२७ ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् / तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत् / शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज // 15 तत्सर्वं न समं तात संतत्येति सतां मतम् // 28 यायावरा नाम वयमृषयः संशितव्रताः / स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् / लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो // 16 यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः / / 29 प्रनष्टं नस्तपःपुण्यं न हि नस्तन्तुरस्ति वै / यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा / अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा / तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया॥३० मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले। इति श्रीमहाभारते आदिपर्वणि जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः / एकचत्वारिंशोऽध्यायः॥४१॥ नियतात्मा महात्मा च सुव्रतः सुमहातपाः // 18 तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् / सूत उवाच / न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन॥१९ एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः / तस्माल्लम्बामहे गर्ने नष्टसंज्ञा ह्यनाथवत् / उवाच स्वान्पितॄन्दुःखाद्वाष्पसंदिग्धया गिरा // 1 स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया // 20 अहमेव जरत्कारुः किल्बिषी भवतां सुतः। पितरस्तेऽवलम्बन्ते गर्ने दीना अधोमुखाः / तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः / / 2 साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो। फुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन // 21 पितर ऊचुः। यत्तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् / पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया / एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः / / 22 किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः // 3 चानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः / जरत्कारुरुवाच / एते नस्तन्तवस्तात कालेन परिभक्षिताः // 23 ममायं पितरो नित्यं हृद्यर्थः परिवर्तते। यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्याभिक्षितम् / ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै // 4 सत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः // 24 / एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः / वसाऱ्या पश्यसि ब्रह्मन्काल एष महाबलः / / मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः॥५ - 61 - 42