________________ 1. 39. 12] आदिपर्व [1. 40. 2 विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा। फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् // 24 // कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन // 12 सूत उवाच / यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् / ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् // 13. उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च // 25 विप्रशापाभिभूते च क्षीणायुषि नराधिपे। तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् / घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् / / 14 | कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान्॥२६ ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् / गतेषु तेषु नागेषु तापसच्छद्मरूपिषु। विरश्मिरिव धर्मांशुरन्तर्धानमितो व्रजेत् // 15 अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः // 27 काश्यप उवाच / / भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः। धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम / तापसैरुपनीतानि फलानि सहिता मया // 28 ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम // 16 ततो राजा ससचिवः फलान्यादातुमैच्छत। तक्षक उवाच।। यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः / यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् / ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक // 29 अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम // 17 स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् / . सूत उवाच। अस्तमभ्येति सविता विषादद्य न मे भयम् // 30 तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः / सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् / प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् // 18 तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् // 31 दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा। ते चैनमन्ववर्तन्त मत्रिणः कालचोदिताः / क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः / एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह। लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् // 19 कृमिकं प्राहसत्तूर्णं मुमूर्षनष्टचेतनः // 32 निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि। हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः / जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् / / 20 तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् // 33 अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् / इति श्रीमहाभारते आदिपर्वणि मत्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः // 21 एकोनचत्वारिंशोऽध्यायः॥ 39 // स चिन्तयामास तदा मायायोगेन पार्थिवः / मया वश्चयितव्योऽसौ क उपायो भवेदिति // 22 सूत उवाच। ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् / तं तथा मत्रिणो दृष्ट्वा भोगेन परिवेष्टितम् / फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः / / 23 विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः॥ 1 __ तक्षक उवाच / तं तु नादं ततः श्रुत्वा मत्रिणस्ते प्रदुद्रुवुः / गच्छंचं यूयमव्यग्रा राजानं कार्यवत्तया। अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् / / 2 -59