________________ 1. 38. 25 ] महाभारते [1. 39. 11 अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् / / 25 काश्यप उवाच। ततस्तं प्रेषयामास राजा गौरमुखं तदा। अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् / भयः प्रसादं भगवान्करोत्विति ममेति वै // 26 करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः // 39 तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा।। इति श्रीमहाभारते भादिपर्वणि अष्टत्रिंशोऽध्यायः // 38 // मश्रिभिर्मत्रयामास सह संविनमानसः / / 27 39 निश्चित्य मत्रिभिश्चैव सहितो मत्रतत्त्ववित् / तक्षक उवाच / प्रासादं कारयामास एकस्तम्भं सुरक्षितम् // 28 दष्टं यदि मयेह त्वं शक्तः किंचिञ्चिकित्सितुम् / रक्षां च विदधे तत्र भिषजश्चौषधानि च। . ततो वृक्षं मया दष्टमिमं जीवय काश्यप / / 1 / ब्राह्मणान्सिद्धमत्रांश्च सर्वतो वै न्यवेशयत् // 29 परं मत्रबलं यत्ते तदर्शय यतस्व च / / राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम // 2 मश्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः॥ 30 काश्यप उवाच / ' प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम / दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे / काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् 31 अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम // 3 श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् / सूत उवाच। तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् // 32 एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना / तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् / अदशवृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः // 4 / तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् // 33 स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते / तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि। आशीविषविषोपेतः प्रजज्वाल समन्ततः // 5 गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः // 34 तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत / तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् / कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् // 6 क भवांस्त्वरितो याति किं च कार्य चिकीर्षति // 35 भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा / काश्यप उवाच। भस्म सर्व समाहृत्य काश्यपो वाक्यमब्रवीत् // 7 नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्। विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ। तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति // 36 अहं संजीवयाम्येनं पश्यतस्ते भुजंगम // 8 तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा / ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः / पाण्डवानां कुलकरं राजानममितौजसम् / भस्मराशीकृतं वृक्षं विद्यया समजीवयत् // 9 गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् // 37 अङ्करं तं स कृतवांस्ततः पर्णद्वयान्वितम्। तक्षक उवाच / पलाशिनं शाखिनं च तथा विटपिनं पुनः // 10 अहं स तक्षको ब्रह्मस्तं धक्ष्यामि महीपतिम् / तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना / निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् // 38 / उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि // 11 -58 -