________________ 3. 197. 24] आरण्यकपर्व [3. 198.4 अपेयः सागरः क्रोधात्कृतो हि लवणोदकः // 24 दुर्जेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः। तथैव दीप्ततपसां मुनीनां भावितात्मनाम् / श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् // 39 येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति // 25 बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम / ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् / भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः / अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः // 26 / न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः॥४० प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् / मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः / क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् / / 27 मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति / अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ / तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम // 41 पतिशुश्रूषया धर्मो यः स मे रोचते द्विज // 28 अत्युक्तमपि मे सर्व क्षन्तुमर्हस्यनिन्दित / दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् / स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः।। 42 अविशेषेण तस्याहं कुर्यां धर्म द्विजोत्तम // 29 ब्राह्मण उवाच। शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् / प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने। बलाका हि त्वया दग्धा रोषात्तद्विदितं मम // 30 उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् / क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम।। स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने // यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः॥ 31 मार्कण्डेय उवाच / यो वदेदिह सत्यानि गुरुं संतोषयेत च। तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ। हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः / / 32 / विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम // 44 जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः। इति श्रीमहाभारते आरण्यकपर्वणि कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः // 33 सप्तनवत्यधिकशततमोऽध्यायः // 19 // यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः / सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः // 34 मार्कण्डेय उवाच / योऽध्यापयेदधीयीत यजेद्वा याजयीत वा। चिन्तयित्वा तदाश्चयं स्त्रिया प्रोक्तमशेषतः। दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः / / 35 विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ // 1 ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः / / चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् / खाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः॥३६ श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् // 2 यद्राह्मणानां कुशलं तदेषां परिकीर्तयेत् / कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल / सत्यं तथा व्याहरतां नानृते रमते मनः // 37 तं गच्छाम्यहमद्यैव धर्म प्रष्टुं तपोधनम् // 3 धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्। / इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः / इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम / बलाकाप्रत्ययेनासौ धम्यश्च वचनैः शुभैः। सत्यार्ज वे धर्ममाहुः परं धर्मविदो जनाः // 38 / संप्रतस्थे स मिथिलां कौतूहलसमन्वितः // 4 . म. भा. 84 -665 -