________________ 3. 196. 20] महाभारते [3. 197. 24 या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते // 20 उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर / एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर / दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी // 12 प्रतिव्रतानां नियतं धर्म चावहितः शृणु // 21 न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् / इति श्रीमहाभारते आरण्यकपर्वणि तं सर्वभावोपगता पतिशुश्रूषणे रता // 13 . षण्णवत्यधिकशततमोऽध्यायः॥१९६॥ साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी। . 197 भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते // 14 मार्कण्डेय उवाच / देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा। कश्चिहिजातिप्रवरो वेदाध्यायी तपोधनः / शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया / / 15 तपस्वी धर्मशीलश्च कौशिको नाम भारत // 1 सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाटिणम् / साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः / कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा // 16 स वृक्षमूले कस्मिंश्चिद्वदानुच्चारयन्स्थितः // 2 . वीडिता साभवत्साध्वी तदा भरतसत्तम। उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत / भिक्षामादाय विप्राय निर्जगाम यशस्विनी // 17 तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि / / 3 ब्राह्मण उवाच। तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः। किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने / भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता // 4 उपरोधं कृतवती न विसर्जितवत्यसि // 18 अपध्याता च विप्रेण न्यपतद्वसुधातले / मार्कण्डेय उवाच। बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् / ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा। कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः // 5 दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्व वचोऽब्रवीत् / / अकार्य कृतवानस्मि रागद्वेषबलात्कृतः / क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत्। इत्युक्त्वा बहुशो विद्वान्यामं भैक्षाय संश्रितः / / 6 स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया // 20 प्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ / ब्राह्मण उवाच। प्रविष्टस्तत्कुलं यत्र पूर्व चरितवांस्तु सः॥ 7 ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः / देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः / गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे // 21 शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी // 8 इन्द्रोऽप्येषां प्रणमत किं पुनर्मानुषा भुवि / एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम् / अवलिप्ते न जानीषे वृद्धानां न श्रुतं. त्वया। भर्ता प्रविष्टः सहसा तस्या भरतसत्तम // 9 / ब्राह्मणाः ह्यग्निसदृशा दहेयुः पृथिवीमपि // 22 सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् / स्युवाच। पाद्यमाचमनीयं च ददौ भत्रे तथासनम् // 10 नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः। प्रह्ला पर्यचरचापि भर्तारमसितेक्षणा / अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ / 23 आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा // 11 / जानामि तेजो विप्राणां महाभाग्यं च धीमताम् / -664 -