________________ 3. 195. 34] आरण्यकपर्व [3. 196. 20 तेभ्यः परंपरा राजन्निक्ष्वाकूणां महात्मनाम् // 34 स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् / एवं स निहतस्तेन कुवलाश्वेन सत्तम / साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदाहताः / धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः // 35 दुष्करं बत कुर्वन्ति पितरो मातरश्च वै // 8 कुवलाश्वस्तु नृपतिधुन्धुमार इति स्मृतः / एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत / नाना च गुणसंयुक्तस्तदाप्रभृति सोऽभवत् // 36 कुक्षिणा दश मासांश्च गर्भ संधारयन्ति याः / एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि / नार्यः कालेन संभूय किमद्भुततरं ततः // 9 धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा // 37 संशयं परमं प्राप्य वेदनामतुलामपि / इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् / प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो। शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः / / 38 पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम // 10 आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु / ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः / न च व्याधिभयं किंचित्प्राप्नोति विगतज्वरः / / 39 स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् / / 11 इति श्रीमहाभारते आरण्यकपर्वणि क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज / पञ्चनवत्यधिकशततमोऽध्यायः // 195 // धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना // 12 एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर / वैशंपायन उवाच / श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत // 13 ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् / मार्कण्डेय उवाच / पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् // 1 हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् / श्रोतुमिच्छामि भगवन्त्रीणां माहात्म्यमुत्तमम् / तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे // 14 कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः // 2 मातरं सदृशीं तात पितॄनन्ये च मन्यते / प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम / दुष्करं कुरुते माता विवर्धयति या प्रजाः // 15 सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च // 3 तपसा देवतेज्याभिर्वन्दनेन तितिक्षया / पिता माता च भगवन्गाव एव च सत्तम / अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् // 16 यच्चान्यदेव विहितं तच्चापि भृगुनन्दन // 4 एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् / मन्येऽहं गुरुवत्सर्वमेकपल्यस्तथा स्त्रियः / चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति // 17 पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे // 5 आशंसते च पुत्रेषु पिता माता च भारत / पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो। यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च // 18 निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ / तयोराशां तु सफलां यः करोति स धर्मवित्। पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः॥ 6 / पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा। भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो। इह प्रेत्य च तस्याथ कीर्तिधर्मश्च शाश्वतः // 19 मातापितॄषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज // 7 नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् / - 663 -