________________ 3. 195.9] महाभारते [ 3. 195. 34 शेते लोकविनाशाय तपोबलसमाश्रितः / स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः / उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः // 9 क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च // 23 एतस्मिन्नेव काले तु सभृत्यबलवाहनः / आस्याद्वमन्पावकं स संवर्तकसमं तदा। कुवलाश्वो नरपतिरन्वितो बलशालिनाम् / / 10 तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा // 24 सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः / मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव / प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् / / 11 क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः / तमाविशत्ततो विष्णुभंगवांस्तेजसा प्रभुः / सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् // 25 उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया // 12 तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम / तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् / / तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् / एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति // 13 आससाद महातेजाः कुवलाश्वो महीपतिः // 26 दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् / तस्य वारि महाराज सुस्राव बहु देहतः। देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः // 14 तदापीयत तत्तेजो राजा वारिमयं नृप। शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः / योगी योगेन वह्निं च शमयामास वारिणा // 27 विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः // 15 ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् / अन्तरिक्षे विमानानि देवतानां युधिष्ठिर / ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै // 28 तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः // 16 सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् / कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः / सुरशत्रुममित्रघ्नस्त्रिलोकेश ड्रवापरः / देवगन्धर्वसहिताः समवैक्षन्महर्षयः // 17 धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः // 29 नारायणेन कौरव्य तेजसाप्यायितस्तदा / प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा। स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् // 18 वरं वृणीष्वेत्युक्तः सं प्राञ्जलिः प्रणतस्तदा। अर्णवं खानयामास कुवलाश्वो महीपतिः / अतीव मुदितो राजन्निदं वचनमब्रवीत् // 30 कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे // 19 दद्यां वित्तं द्विजायेभ्यः शत्रूणां चापि दुर्जयः। सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः / सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च / आसीद्वोरं वपुस्तस्य वालुकान्तर्हितं महत् / धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः // 31 दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ / 20 तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः / ततो धुन्धुमहाराज दिशमाश्रित्य पश्चिमाम् / ऋषिभिश्च सगन्धर्वैरुत्ततेन च धीमता / / 32 सुप्तोऽभूदाजशार्दूल कालानलसमद्युतिः // 21 सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् / कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः। देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे // 33 अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिमुसलैरपि / तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् / पट्टिशैः परिघैः प्रासैः खङ्गैश्च विमलैः शितैः // 22 / दृढाश्वः कपिलाश्वश्व चन्द्राश्वश्चैव भारत / -662