________________ 1. 36. 26 ] . महाभारते [ 1.37. 25 दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा // 26 शृङ्गयुवाच। इति श्रीमहाभारते भादिपर्वणि षट्त्रिंशोऽध्यायः॥ 36 // योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च। 37 स्कन्धे मृतमवानाक्षीत्पन्नगं राजकिल्बिषी // 12 सूत उवाच / तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमः / एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः / आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः // 13 मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना // 1 सप्तरात्रादितो नेता यमस्य सदनं प्रति। . स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् / द्विजानामवमन्तारं कुरूणामयशस्करम् // 14 अपृच्छत कथं तातः स मेऽद्य मृतधारकः / / 2 सूत उवाच। कृश उवाच। इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् / राज्ञा परिक्षिता तात मृगयां परिधावता। आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् // 15 अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भृजंगमः॥३ स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै। शृङ्गयुवाच। शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः // 16 किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः / दुःखाच्चाणि मुमुचे पितरं चेदमब्रवीत् / ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् // 4 श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना // 17 कृश उवाच / राज्ञा परिक्षिता कोपादशपं तमहं नृपम् / स राजा मृगयां यातः परिक्षिदभिमन्युजः। यथार्हति स एवोगं शापं कुरुकुलाधमः // 18 ससार मृगमेकाकी विद्या बाणेन पत्रिणा // 5 सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः। न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने / वैवस्वतस्य भवनं नेता परमदारुणम् / / 19 पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् / / 6 तमब्रवीत्पिता ब्रह्मस्तथा कोपसमन्वितम् / तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः / न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् / / 20 पुनः पुनर्पगं नष्टं पप्रच्छ पितरं तव / / 7 वयं तस्य नरेन्द्रस्य विषये निवसामहे / स च मौनव्रतोपेतो नैव तं प्रत्यभाषत / न्यायतो रक्षितास्तेन तस्य पापं न रोचये // 21 तस्य राजा धनुष्कोट्या सर्प स्कन्धे समासृजत् / / 8 सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा। गृङ्गिस्तव पिताद्यासौ तथैवास्ते यतव्रतः / क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः // 22 सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् // 9 यदि राजा न रक्षेत पीडा वै नः परा भवेत् / सूत उवाच / न शक्नुयाम चरितुं धर्म पुत्र यथासुखम् // 23 श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः / रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः / कोपसंरक्तनयनः प्रज्वलन्निव मन्युना / / 10 चरामो विपुलं धर्म तेषां चांशोऽस्ति धर्मतः // 24 आविष्टः स तु कोपेन शशाप नृपतिं तदा। परिक्षित्तु विशेषेण यथास्य प्रपितामहः / वायुपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः॥ 11 / रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा // 25 - 56 -