________________ 1. 36. 1] आदिपर्व [1. 36. 26 न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् / शौनक उवाच। पूर्वरूपं तु तन्ननमासीत्स्वर्गगतिं प्रति / जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन / परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः // 13 इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः // 1 दूरं चापहृतस्तेन मृगेण स महीपतिः। किं कारणं जरत्कारो मैतत्प्रथितं भुवि / परिश्रान्तः पिपासात आससाद मुनिं वने // 14 जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि // 2 गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् / सूत उवाच। भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः // 15 जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् / तमभिद्रुत्य वेगेन स राजा संशितव्रतम् / शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः // 3 अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः // 16 क्षपयामास तीव्रण तपसेत्यत उच्यते। भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः / जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा॥ 4 मया विद्धो मृगो नष्टः कञ्चित्त्वं दृष्टवानसि // 17 एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा / स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः / उग्रश्रवसमामय उपपन्नमिति ब्रुवन् // 5 तस्य स्कन्धे मृतं सर्प क्रुद्धो राजा समासजत् // 18 सूत उवाच। धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत / अथ कालस्य महतः स मुनिः संशितव्रतः। न च किंचिदुवाचैनं शुभं वा यदि वाशुभम् // 19 तपस्यभिरतो धीमान्न दारानभ्यकावत // 6 स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् / . स ऊर्ध्वरेतास्तपसि प्रसक्तः दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः // 20 ' स्वाध्यायवान्वीतभयक्लमः सन्। . तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः / चचार सर्वां पृथिवीं महात्मा शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः // 21 . . न चापि दारान्मनसाप्यकाङ्क्षत् // 7 स देवं परमीशानं सर्वभूतहिते रतम् / ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु। ब्रह्माणमुपतस्थे वै काले काले सुसंयतः। परिक्षिदिति विख्यातो राजा कौरववंशभृत् // 8 स तेन समनुज्ञातो ब्रह्मणा गृहमीयिवान् // 22 यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि।। सख्योक्तः क्रीडमानेन स तत्र हसता किल / बभूव मृगयाशीलः पुरास्य प्रपितामहः॥ 9 संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः / मृगान्विध्यन्वराहांश्च तरक्षन्महिषांस्तथा। ऋषिपुत्रेण नर्मार्थ कृशेन द्विजसत्तम / / 23 अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः॥ 10 तेजस्विनस्तव पिता तथैव च तपस्विनः। . स कदाचिन्मृगं विद्धा बाणेन नतपर्वणा। शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव // 24 पृष्ठतो धनुरादाय ससार गहने वने // 11 * व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः / यथा हि भगवान्रुद्रो विद्धा यज्ञमृगं दिवि। अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु // 25 अन्वगच्छद्धनुष्पाणिः पर्यन्वेषस्ततस्ततः / / 12 / क ते पुरुषमानित्वं क ते वाचस्तथाविधाः। ... -55 -