________________ 8. 175. 1] आरण्यकपर्व [ 3. 176.6 175 दीप्ताक्षेणातिताम्रण लिहन्तं सृक्किणी मुहुः // 14 जनमेजय उवाच / त्रासनं सर्वभूतानां कालान्तकयमोपमम् / कथं नागायुतप्राणो भीमसेनो महाबलः / निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् // 15 भयमाहारयत्तीव्र तस्मादजगरान्मुने // 1 स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् / पौलस्त्यं योऽऽह्वययुद्धे धनदं बलदर्पितः / जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् // 16 नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् // 2 तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा। तं शंससि भयाविष्टमापन्नमरिकर्षणम् / संज्ञा मुमोह सहसा वरदानेन तस्य ह // 17 एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे // 3 दश नागसहस्राणि धारयन्ति हि यदलम् / वैशंपायन उवाच / तद्बलं भीमसेनस्य भुजयोरसमं परैः॥ 18 बलाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् / स तेजस्वी तथा तेन भुजगेन वशीकृतः / प्राप्तानामाश्रमाद्राजनराजर्षवृषपर्वणः // 4 विस्फुरशनकैीमो न शशाक विचेष्टितुम् // 19 यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः / नागायुतसमप्राणः सिंहस्कन्धो महाभुजः। ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् // 5 गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः // 20 स ददर्श शुभान्देशान्गिरेहिमवतस्तदा। स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे / देवर्षिसिद्धचरितानप्सरोगणसेवितान् // 6 न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् // 21 चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः / इति श्रीमहाभारते आरण्यकपर्वणि कोकिलै ङ्गराजैश्च तत्र तत्र विनादितान् // 7 . पञ्चसप्तत्यधिकशततमोऽध्यायः // 175 // नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः / 176 उपेतान्बहुलच्छायैर्मनोनयननन्दनैः // 8 वैशंपायन उवाच / स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः। स भीमसेनस्तेजस्वी तथा सर्पवशं गतः / सलिलैर्हिमसंस्पशैर्हसकारण्डवायुतैः // 9 चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् // 1 वनानि देवदारूणां मेघानामिव वागुराः / उवाच च महासर्प कामया ब्रूहि पन्नग / हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि // 10 कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि // 2 मृगयां परिधावन्स समेषु मरुधन्वसु / पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः / विध्यन्मृगाशरैः शुद्धेश्वचार सुमहाबलः // 11 नागायुतसमप्राणस्त्वया नीतः कथं वशम् // 3 स ददर्श महाकायं भुजंगं लोमहर्षणम् / सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा / गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् // 12 समागताश्च बहुशो निहताश्च मया मृधे // 4 पर्वताभोगवाणं भोगैश्चन्द्रार्कमण्डलैः / दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः / चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् / / 13 / / भुजवेगमशक्ता मे सोढुं पन्नगसत्तम // 5 गुहाकारेण वक्त्रेण चतुर्दष्ट्रेण राजता। किं नु विद्याबलं किं वा वरदानमथो तव / म. भा. 79 - 625 -