________________ 8. 174. 10] [ 8. 174.22 द्विजर्षयो वीतभया यथैव // 10 क्षुधादितं मृत्युमिवोग्ररूपम् / ततः क्रमेणोपययुनूवीरा वृकोदरः पर्वतकन्दरायां यथागतेनैव पथा समग्राः। . विषादमोहव्यथितान्तरात्मा // 18 विहृत्य मासं सुखिनो बदाँ द्वीपोऽभवद्यत्र वृकोदरस्य किरातराज्ञो विषयं सुबाहोः // 11 ' युधिष्ठिरो धर्मभृतां वरिष्ठः / चीनांस्तुखारान्दरदान्सदा अमोक्षयद्यस्तमनन्ततेजा 5न्देशान्कुणिन्दस्य च भूरिरत्नान् / ___ ग्राहेण संवेष्टितसर्वगात्रम् // 19 . अतीत्य दुर्गं हिमवत्प्रदेश ते द्वादशं वर्षमथोपयान्तं पुरं सुबाहोर्ददृशुर्नृवीराः॥ 12 __ वने विहाँ कुरवः प्रतीताः। श्रुत्वा च तान्पार्थिवपुत्रपौत्रा तस्माद्वनाञ्चैत्ररथप्रकाशाप्राप्तान्सुबाहुर्विषये समग्रान् / च्छ्रिया ज्वलन्तस्तपसा च युक्ताः॥२० प्रत्युद्ययौ प्रीतियुतः स राजा ततश्च यात्वा मरुधन्वपार्श्व तं चाभ्यनन्दन्वृषभाः कुरूणाम् // 13 सदा धनुर्वेदरतिप्रधानाः। ... समेत्य राज्ञा तु सुबाहुना ते सरस्वतीमेत्य निवासकामाः सूतैर्विशोकप्रमुखैश्च सर्वैः / सरस्ततो द्वैतवनं प्रतीयुः // 21 / सहेन्द्रसेनैः परिचारकैश्च समीक्ष्य तान्द्वैतवने निविष्टापौरोगवैर्ये च महानसस्थाः // 14 निवासिनस्तत्र ततोऽभिजग्मुः / सुखोषितास्तत्र त एकरात्रं सूतानुपादाय रथांश्च सर्वान् / तपोदमाचारसमाधियुक्ता __ स्तृणोदपात्राहरणाश्मकुट्टाः // 22 घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमदिराजम् // 15 प्लक्षाक्षरौहीतकवेतसाच तस्मिन्गिरौ प्रस्रवणोपपन्ने स्नुहा बदर्यः खदिराः शिरीषाः / हिमोत्तरीयारुणपाण्डुसानौ / बिल्वेङ्गुदाः पीलुशमीकरीराः विशाखयूपं समुपेत्य चक्रु सरस्वतीतीररुहा बभूवुः // 23 : स्तदा निवासं पुरुषप्रवीराः / / 16 तां यक्षगन्धर्वमहर्षिकान्ता- . वराहनानामृगपक्षिजुष्टं मायागभूतामिव देवतानाम् / महद्वनं चैत्ररथप्रकाशम् / सरस्वती प्रीतियुताश्चरन्तः शिवेन यात्वा मृगयाप्रधानाः सुखं विजह्वर्नरदेवपुत्राः // 24 संवत्सरं तत्र वने विजद्दुः // 17 इति श्रीमहाभारते आरण्यकपर्वणि तत्राससादातिबलं भुजंग चतुःसप्तत्यधिकशततमोऽध्यायः // 17 // -1604 -