________________ 8. 173. 18 ] आरम्यकपर्व [ 3. 174. 10 पुनर्गिरिं चैव निरीक्षमाणः // 18 गोष्ठानिगरीणां गिरिसेतुमालाः / समाप्तकर्मा सहितः सुहृद्भि बहून्प्रपातांश्च समीक्ष्य वीराः जित्वा सपत्नान्प्रतिलभ्य राज्यम् / स्थलानि निम्नानि च तत्र तत्र // 3 शैलेन्द्र भूयस्तपसे धृतात्मा तथैव चान्यानि महावनानि द्रष्टा तवास्मीति मतिं चकार // 19 मृगद्विजानेकपसेवितानि / वृतः स सर्वैरनुर्द्विजैश्च आलोकयन्तोऽभिययुः प्रतीता___ तेनैव मार्गेण पतिः कुरूणाम् / स्ते. धन्विनः खङ्गधरा नराग्र्याः॥४ उवाह चैनान्सगणांस्तथैव / वनानि रम्याणि सरांसि नद्यो घटोत्कचः पर्वतनिर्झरेषु // 20 . ___ गुहा गिरीणां गिरिगह्वराणि / तान्प्रस्थितान्प्रीतमना महर्षिः एते निवासाः सततं बभूवु. पितेव पुत्राननुशिष्य सर्वान्। ___निशानिशं प्राप्य नरर्षभाणाम् // 5 स लोमशः प्रीतमना जगाम ते दुर्गवासं बहुधा निरुष्य दिवौकसां पुण्यतमं निवासम् // 21 : व्यतीत्य कैलासमचिन्त्यरूपम् / तेनानुशिष्टार्टिषेणेन चैव आसेदुरत्यर्थमनोरमं वै तीर्थानि रम्याणि तपोवनानि / तमाश्रमाय्यं वृषपर्वणस्ते // 6 महान्ति चान्यानि सरांसि पार्थाः समेत्य राज्ञा वृषपर्वणा ते संपश्यमानाः प्रययुनराग्र्याः // 22 प्रत्यर्चितास्तेन च वीतमोहाः / इति श्रीमहाभारते आरण्यकपर्वणि . . शशंसिरे विस्तरशः प्रवास त्रिसप्तत्यधिकशततमोऽध्यायः // 13 // शिवं यथावदृषपर्वणस्ते // 7 .. . 174 सुखोषितास्तत्र त एकरात्रं वैशंपायन उवाच। पुण्याश्रमे देवमहर्षिजुष्टे / नगोत्तमं प्रस्रवणैरुपेतं अभ्याययुस्ते बदरी विशाला __दिशां गजैः किंनरपक्षिभिश्च / सुखेन वीराः पुनरेव वासम् // 8 सुखं निवासं जहतां हि तेषां ऊषुस्ततस्तत्र महानुभावा . ... ___ न प्रीतिरासीद्भरतर्षभाणाम् // 1.. नारायणस्थानगता नराठ्याः / ततस्तु तेषां पुनरेव हर्षः / कुबेरकान्तां नलिनी विशोकाः कैलासमालोक्य महान्बभूव / संपश्यमानाः सुरसिद्धजुष्टाम् // 9 कुबेरकान्तं भरतर्षभाणां तां चाथ दृष्ट्वा नलिनी विशोकाः महीधरं वारिधरप्रकाशम् // 2 पाण्डोः सुताः सर्वनरप्रवीराः / . समुच्छ्रयान्पर्वतसंनिरोधा ते रेमिरे नन्दनवासमेत्य -1623--