________________ 3. 165. 17] आरण्यकपर्व [3. 166. 20 तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे। वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् // 5 निवातकवचानां तु प्रस्थितं मां वधैषिणम् / तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् / निबोधत महाभागाः शिवं चाशास्त मेऽनघाः॥१७ अपश्यं दानवाकीर्णं तदैत्यपुरमन्तिकात् // 6 तुष्टुवुमा प्रसन्नास्ते यथा देवं पुरंदरम् / तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले / रथेनानेन मघवा जितवाञ्झम्बरं युधि / नादयन्रथघोषेण तत्पुरं समुपाद्रवत् // 7 नमुचिं बलवृत्रौ च प्रह्लादनरकावपि // 18 रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे / बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च / मन्वाना देवराजं मां संविग्ना दानवाभवन् // 8 रथेनानेन दैत्यानां जितवान्मघवान्युधि // 19 सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः। त्वमप्येतेन कौन्तेय निवातकवचारणे / तथा शूलासिपरशुगदामुसलपाणयः॥ 9 विजेता युधि विक्रम्य पुरेव मघवान्वशी // 20 ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः। अयं च शङ्खप्रवरो येन जेतासि दानवान् / संविधाय पुरे रक्षां न स्म कश्चन दृश्यते // 10 अनेन विजिता लोकाः शक्रेणापि महात्मना // 21 ततः शङ्खमुपादाय देवदत्तं महास्वनम् / प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् / पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् // 11 / प्रत्यगृहं जयायैनं स्तूयमानस्तदामरैः / / 22 स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् / स शङ्खी कवची बाणी प्रगृहीतशरासनः / वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्यपि // 12 दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया॥ 23 ततो निवातकवचाः सर्व एव समन्ततः / / इति श्रीमहाभारते आरण्यकपर्वणि दंशिता विविधैस्त्राणैर्विविधायुधपाणयः / / 13 . __ पञ्चषष्टयधिकशततमोऽध्यायः // 165 // आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि / पट्टिशैः करवालैश्च रथचक्रैश्च भारत // 14 अर्जुन उवाच / शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः / ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः / प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः // 15 अपश्यमुदधिं भीममपांपतिमथाव्ययम् // 1 ततो विचार्य बहुधा रथमार्गेषु तान्हयान / फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः। प्राचोदयत्समे देशे मातलिर्भरतर्षभ // 16 . ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः। तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् / नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः // 2 नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाभवत् // 17 तिमिगिलाः कच्छपाश्च तथा तिमितिमिगिलाः। ततस्ते दानवास्तत्र योधवातान्यनेकशः / मकराश्चात्र दृश्यन्ते जले ममा इवाद्रयः // 3 विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् // 18. शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः / तेन शब्देन महता समुद्रे पर्वतोपमाः। दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः॥ 4 आप्लवन्त गतैः सत्त्वैमत्स्याः शतसहस्रशः // 19 तथा सहस्रशस्तत्र रत्नसंघाः प्लवन्त्युत। ततो वेगेन महता दानवा मामुपाद्रवन् / -613 -