________________ 3. 166. 20 ] महाभारते [ 3. 167. 24 विमुश्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः // 20 मम बाणनिपातैश्च हतास्ते शतशोऽसुराः // 9 . स संप्रहारस्तुमुलस्तेषां मम च भारत / गतासवस्तथा चान्ये प्रगृहीतशरासनाः। अवर्तत महाघोरो निवातकवचान्तकः // 21 हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः // 10 ततो देवर्षयश्चैव दानवर्षिगणाश्च ये। ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः / ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे // 22 निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः // 11 ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः / ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् / अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये // 23 अश्वांस्तथा वेगवतो यदयत्नादधारयत् // 12 इति श्रीमहाभारते आरण्यकपर्वणि ततोऽहं लघुभिश्चित्रैरङ्गस्तानसुरारणे / षषष्टयधिकशततमोऽध्यायः // 166 // सायुधानच्छिनं राजशतशोऽथ सहस्रशः॥ 13 167 एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् / अर्जुन उवाच / प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः // 14 ततो निवातकवचाः सर्वे वेगेन भारत / वध्यमानास्ततस्ते तु हयैस्तेन रथेन च। अभ्यद्रवन्मा सहिताः प्रगृहीतायुधा रणे // 1 अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे // 15 आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः / स्पर्धमाना इवास्माभिर्निवातकवचा रणे।' आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् // 2 शरवषैर्महद्भिर्मा समन्तात्प्रत्यवारयन् // 16 ततोऽपरे महावीर्याः शूलपट्टिशपाणयः। ततोऽहं लघुभिश्चित्रैब्रह्मास्त्रपरिमश्रितैः / शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि / / 3 व्यधर्म सायकैराशु शतशोऽथ सहस्रशः // 17 तच्छूलवर्ष सुमहद्गदाशक्तिसमाकुलम् / ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः / अनिशं सृज्यमानं तैरपतन्मद्रथोपरि // 4 अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः // 18 अन्ये मामभ्यधावन्त निवातकवचा युधि / ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् / शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः // 5 दयितं देवराजस्य माधवं नाम भारत // 19 तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः / ततः खड्गांत्रिशूलांश्च तोमरांश्च सहस्रशः। गाण्डीवमुक्तैरभ्यन्नमेकैकं दशभिर्मधे। अत्रवीर्येण शतधा तैमुक्तानहमच्छिनम् // 20 ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः॥६ छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः / ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः। प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः // 21 रथमार्गान्बहूंस्तत्र विचेसर्वातरंहसः / गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपतयः / सुसंयता मातलिना प्रामनन्त दितेः सुतान् // 7 निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् // 22 शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे। तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव। तदा मातलिना यत्ता व्यचरन्नल्पका इव // 8 अवाकिरन्मां बलवत्तानहं व्यधमं शरैः // 23 तेषां चरणपातेन रथनेमिस्वनेन च / वध्यमानास्ततस्ते तु निवातकवचाः पुनः / -614