________________ 3. 164. 48] महाभारते [ 3. 165. 16 मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः / अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा // 2 विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः // 48 अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः / ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् / अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति // 3 आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् // 49 | अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः / ते मां वीर्येण यशसा तेजसा च बलेन च। ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह // 4 . अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च // 50 अस्त्राणि समवाप्तानि त्वया दश च पश्च च। .. प्रविश्य तां पुरी रम्यां देवगन्धर्वसेविताम् / पश्चभिर्विधिभिः पार्थ न त्वया विद्यते समः॥५ देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः // 51 प्रयोगमुपसंहारमावृत्तिं च धनंजय / ददावर्धासनं प्रीतः शक्रो मे ददतां वरः।। प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः // 6 बहुमानाच्च गात्राणि पस्पर्श मम वासवः // 52 तव गुर्वर्थकालोऽयमुपपन्नः परंतष / तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण / प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् // 7 अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत // 53 ततोऽहमब्रुवं राजन्देवराजमिदं वचः / विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा। विषां चेन्मया कर्तुं कृतमेव निबोध तत् // 8 स च गान्धर्वमखिलं ग्राहयामास मां नृप॥५४ ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा। ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः / नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन // 9 सुखं शक्रस्य भवने सर्वकामसमन्वितः // 55 निवातकवचा नाम दानवा मम शत्रवः / / शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् / समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत / / 10 पश्यंश्वाप्सरसः श्रेष्ठा नृत्यमानाः परंतप // 56 तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः / तत्सर्वमनवज्ञाय तथ्यं विज्ञाय भारत / तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति // 11 अत्यर्थं प्रतिगृह्याहमनेष्वेव व्यवस्थितः // 57 ततो मातलिसंयुक्तं मयूरसमरोमभिः / ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः।। हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् / / 12 एवं मे वसतो राजन्नेष कालोऽत्यगादिवि // 58 बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् / इति श्रीमहाभारते आरण्यकपर्वणि स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् // 13 चतुःषष्टयधिकशततमोऽध्यायः॥ 164 // अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् / * 165 अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्॥१४ अर्जुन उवाच / ततः प्रायामहं तेन स्यन्दनेन विराजता / कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः / येनाजयदेवपतिर्बलिं वैरोचनिं पुरा // 15 संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् // 1 ततो देवाः सर्व एव तेन घोषेण बोधिताः / न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि / मन्वाना देवराजं मां समाजग्मुर्विशां पते / किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः / दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन / / 16 - 612