________________ 3. 142. 20] महाभारते [ 3. 143. 18 संकर्षणं महावीर्य त्वां च भीमापराजितम् / चेरुरुञ्चावचाकारान्देशान्विषमसंकटान् / अनुजातः स वीर्येण वासुदेवं च शत्रुहा // 20 पश्यन्तो मृगजातानि बहूनि विविधानि च // 4 यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः / ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् / जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः // 21 विविशुस्ते महात्मानः किंनराचरितं गिरिम् / / 5 ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः / प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् / प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् / / 22 चण्डवातं महद्वष प्रादुरासीद्विशां पते // 6 . विशाला बदरी यत्र नरनारायणाश्रमः / ततो रेणुः समुद्भूतः सपत्रबहुलो महान् / तं सदाध्युषितं यःक्ष्यामो गिरिमुत्तमम् // 23 पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् // 7 कुबेरनलिनी रम्यां राक्षसैरभिरक्षिताम् / न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना / पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः // 24 न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् / / 8 नातप्ततपसा शक्यो देशो गन्तुं वृकोदर / न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः / न.नृशंसेन लुब्धेन नाप्रशान्तेन भारत // 25 आकृष्यमाणा वातेन साश्मचूर्णेन भारत // 9 तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः / द्रुमाणां वातभग्नानां पततां भूतले भृशम् / सायुधा बद्धनिस्त्रिंशाः सह विप्रेर्महाव्रतैः // 26 अन्येषां च महीजानां शब्दः समभवन्महान् // 10 मक्षिकान्मशकान्देशान्व्याघ्रान्सिहान्सरीसृपान् / द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् / प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति // 27 इति ते मेनिरे सर्वे पवनेन विमोहिताः // 11 ते वयं नियतात्मानः पर्वतं गन्धमादनम् / ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च / प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः / / 28 पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे॥१२ इति श्रीमहाभारते आरण्यकपर्वणि ततः कार्मुकमुद्यम्य भीमसेनो महाबलः / द्विचत्वारिंशदधिकशततमोऽध्यायः // 142 // कृष्णामादाय संगत्या तस्थावाश्रित्य पादपम् // 13 धर्मराजश्च धौम्यश्च निलिल्याते महावने / वैशंपायन उवाच / अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते // 14 ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः। नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः / बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः // 1 वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिलियरे // 15 परिगृह्य द्विजश्रेष्ठा श्रेष्ठाः सर्वधनुष्मताम् / मन्दीभते च पवने तस्मिन्रजसि शाम्यति / पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् // 2 महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह // 16 सरांसि सरितश्चैव पर्वतांश्च वनानि च। ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः / वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि / / प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः // 17 नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् // 3 / ततः सागरगा आपः कीर्यमाणाः समन्ततः / आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः। .. प्रादुरासन्सकलुपाः फेनवत्यो विशां पते // 18 -576