________________ 3. 141. 22] आरण्यकपर्व [ 3. 142. 19 तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् // 22 नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्। नकुलः सहदेवश्च भीमसेनश्च पार्थिव / अजेयमुप्रधन्वानं तेन तप्ये वृकोदर // 5 . अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् // 23 तीर्थानि चैव रम्याणि वनानि च सरांसि च / वैशंपायन उवाच / चरामि सह युष्माभिस्तस्य दर्शनकाझ्या // 6... एवं संभाषमाणास्ते सुबाहोर्विषयं महत् / पश्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम् / ... ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् // 24 यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर // 7 किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम् / तं वै श्याम गुडाकेशं सिंहविक्रान्तगामिनम् / . हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् // 25 न पश्यामि महाबाहुं तेन तप्ये वृकोदर // 8, सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृहृत / कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् / . विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् // 26 न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर // 9 . तत्र ते पूजितास्तेन सर्व एव सुखोषिताः / चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम् / प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति // 27 प्रभिन्नमिव मातङ्ग सिंहस्कन्धं धनंजयम् // 10 इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा / यः स शक्रादनवरो वीर्येण द्रविणेन च। .. सूदांश्च परिबहं च द्रौपद्याः सर्वशो नृप // 28 यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः // 11 राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः / दुःखेन महताविष्टः स्वकृतेनानिवर्तिना। पद्भिरेव महावीर्या ययुः कौरवनन्दनाः // 29 अजेयमुप्रधन्वानं तं न पश्यामि फल्गुनम् // 12 ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः / सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा।। तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् // 30 ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च // 13, इति श्रीमहाभारते मारण्यकपर्वणि स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः / . . एकचत्वारिंशदधिकशततमोऽध्यायः // 141 // अपि वज्रधरस्यापि भवेत्कालविषोपमः // 14 शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् / युधिष्ठिर उवाच / दाताभयस्य बीभत्सुरमितात्मा महाबलः // 15 भीमसेन यमौ चोभौ पाश्चालि च निबोधत / / सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता। नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् // 1 आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः॥ 16 दुर्बलाः क्लेशिताः स्मेति यद्भवीथेतरेतरम् / रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम। . अशक्येऽपि व्रजामेति धनंजयदिदृक्षया // 2 बहूनि बहुजातानि यानि प्राप्तः सुयोधनः // 17 तन्मे दहति गात्राणि तूलराशिमिवानलः / यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम / यञ्च वीरं न पश्यामि धनंजयमुपान्तिके // 3 सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव // 18 तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् / वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि / याज्ञसेन्याः परामर्शः स च वीर दहत्युत // 4 / अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् // 19 -575