________________ 3. 127. 12] 'महाभारत [3. 128. 14 नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता // 12 / मातरस्तु बलात्पुत्रमपाकर्षः कृपान्विताः / इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो। हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः // 2 पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा॥१३ तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे। . एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम। सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति / यतमानस्य सर्वासु किं नु दुःखमतः परम् // 14 कुररीणामिवार्तानामपाकृष्य तु तं सुतम्। वयश्च समतीतं मे सभार्यस्य द्विजोत्तम। " विशस्य चैनं विधिना वपामस्य जुहाव सः // 4 आसां प्राणाः समायत्ता मम चात्रैकपुत्रके // 15 वपायां हूयमानायां गन्धमाघ्राय मातरः। स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् / .. आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन / महता लघुना वापि कर्मणा दुष्करेण वा // 16 सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः // 5 ऋत्विगुवाच। .. ततो दशसु मासेषु सोमकस्य विशां पते। . अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत्। जज्ञे पुत्रशतं पूर्ण तासु सर्वासु भारत // 6 यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक // 17 जन्तुर्येष्ठः समभवजनित्र्यामेव भारत / सोमक उवाच। स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः // 7 कार्य वा यदि वाकार्य येन पुत्रशतं भवेत्। / तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे / कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे // 18 . तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः // 8 .. ऋत्विगुवाच। ततः स लोकमगमत्सोमकस्य गुरुः परम् / यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ।" अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् // 9 ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते // 19. अथ तं नरके घोरे पच्यमानं ददर्श सः। वपायां हूयमानायां धूममाघ्राय मातरः / तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज // 10 ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् // 20 तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्। : तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः। त्वं मया याजितो राजस्तस्येदं कर्मणः फलम्॥११ उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति॥२१ एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् / इति श्रीमहाभारते आरण्यकपर्वणि अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः। . - सप्तविंशत्यधिकशततमोऽध्यायः // 127 // मत्कृते हि महाभागः पच्यते नरकाग्निना // 12 _ धर्म उवाच। . सोमक उवाच / नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन / ब्रह्मन्यद्यद्यथा कार्य तत्तत्कुरु तथा तथा। इमानि तव दृश्यन्ते फलानि ददतां वर // 13 पुत्रकामतया सर्व करिष्यामि वचस्तव // 1 सोमक उवाच। लोमश उवाच। पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् / ततः स याजयामास सोमकं तेन जन्तुना। इच्छाम्यहमनेनैव सह वस्तुं सुरालये // 14 - 558 - __128 R