________________ 8. 128. 15 ] आरण्यकपर्व [3. 129. 20 नरके वा धर्मराज कर्मणास्य समो ह्यहम् / ' | अपसर्पणं महीपाल रौप्यायाममितौजसः // 7.-: पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् // 15 अत्रानुवंशं पठतः शृणु मे कुरुनन्दन / . धर्म उवाच। उलूखलैराभरणैः पिशाची यदभाषत / / 8 . यद्येवमीप्सितं राजन्भुक्ष्वास्य सहितः फलम् / युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले। तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् // 16 तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि // 9 लोमश उवाच / एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि।। स चकार तथा सर्वं राजा राजीवलोचनः / / एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा // 10 पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान्। अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम / सह तेनैव विप्रेण गुरुणा स गुरुप्रियः // 17 // द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत // 11 // एष तस्याश्रमः पुण्यो य एषोऽने विराजते। .. अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् / - क्षान्त उष्यात्र षडानं प्राप्नोति सुगतिं नरः॥ 18 ययातिर्बहुरत्नाढ्यैर्यवेन्द्रो मुदमभ्यगात् // 12 : एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः / / एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते / षडानं नियतात्मानः सज्जीभव कुरूद्वह // 19 . एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः // 13. इति श्रीमहाभारते आरण्यकपर्वणि अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः। . भष्टाविंशत्यधिकशततमोऽध्यायः // 128 // यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् // 14 अत्रैव भरतो राजा मेध्यमश्वमवासृजत् / / लोमश उवाच / असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् // 15 अस्मिन्किल स्वयं राजन्निष्टवान्दै प्रजापतिः। - अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् / सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् // 1 आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः॥ 16 : अम्बरीषश्च नाभाग इष्टवान्यमुनामनु / अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोकान्प्रपश्यति / / यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः॥ 2 पूयते दुष्कृताञ्चैव समुपस्पृश्य भारत // 17 . देशो नाहुषयज्ञानामयं पुण्यतमो नृप / - वैशंपायन उवाच / यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् // 3 तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः। सार्वभौमस्य कौन्तेय ययातेरमितौजसः। लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् // 18 : स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह // 4: सर्वाल्लोकान्प्रपश्यामि तपसा सत्यविक्रम / पश्य नानाविधाकारैरग्निभिर्निचितां महीम् / इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् // 19 : मजन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः // 5 लोमश उवाच। / एषा शम्येकपत्रा सा शरकं चैतदुत्तमम् / एवमेतन्महाबाहो पश्यन्ति परमर्षयः / पश्य रामहदानेतान्पश्य नारायणाश्रमम् // 6 / सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् / एतदा कपुत्रस्य योगैर्विचरतो महीम् / .. | यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि // 20. -559 -