________________ 3. 126. 29 ] आरण्यकपर्व [ 3. 127. 12 प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा / जन्म चाग्यं महीपाल यन्मां त्वं परिपृच्छसि // 43 अवर्धत महीपाल किष्कूणां च त्रयोदश // 29 इति श्रीमहाभारते भारण्यकपर्वणि वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् / पड़िशत्यधिकशततमोऽध्यायः // 126 // उपतस्थुमहाराज ध्यातमात्राणि सर्वशः // 30 127 धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये। युधिष्ठिर उवाच / अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् // 31 कथंवीर्यः स राजाभूत्सोमको वदतां वर / सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत / कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः॥१ धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः॥ 32 लोमश उवाच / तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः / युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः / . रत्नानि चैव राजर्षि स्वयमेवोपतस्थिरे // 33 तस्य भार्याशतं राजन्सदृशीनामभूत्तदा // 2 तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप। स वै यत्नेन महता तासु पुत्रं महीपतिः। . तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वातदक्षिणैः // 34 कंचिन्नासादयामास कालेन महता अपि // 3 . चितचैत्यो महातेजा धर्म प्राप्य च पुष्कलम् / कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः। शक्रस्यार्धासनं राजल्लब्धवानमितद्युतिः // 35 जन्तु म सुतस्तस्मिन्स्त्रीशते समजायत // 4 . एकाह्रा पृथिवी तेन धर्मनित्येन धीमता। तं जातं मातरः सर्वाः परिवार्य समासते। निर्जिता शासनादेव सरत्नाकरपत्तना // 36 सततं पृष्ठतः कृत्वा कामभोगान्विशां पते // 5 // तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् / ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि। . चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् // 37 स दष्टो व्यनदद्राजस्तेन दुःखेन बालकः // 6 . तेन पद्मसहस्राणि गवां दश महात्मना / ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः। ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते // 38 परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् // 7 तमार्तनादं सहसा शुश्राव स महीपतिः।। तेन द्वादशवार्षिक्यामनावृष्टयां महात्मना। अमात्यपरिषन्मध्ये उपविष्टः सहत्विजैः॥८ वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः // 39 ततः प्रस्थापयामास किमेतदिति पार्थिवः / / तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् / तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति // 9 गर्जन्निव महामेघः प्रमथ्य निहतः शरैः॥४० त्वरमाणः स चोत्थाय सोमकः सह मत्रिभिः / प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना / प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः॥ 10 तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा // 41 सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः। तस्यैतद्देवयजनं स्थानमादित्यवर्चसः / ऋत्विजैः सहितो राजन्सहामात्य उपाविशत्॥११ पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः॥ 42 सोमक उवाच / एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् / धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् / - 557 -