________________ 3. 106. 21] आरकर्व [3. 107. स तु तेनैव मार्गेण समुद्रं प्रविवेश ह। प्रशशास महाराज यथैवास्य पितामहः // 35 अपश्यञ्च महात्मानं कपिलं तुरगं च तम् // 21 तस्य पुत्रः समभवदिलीपो नाम धर्मवित् / स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् / तस्मै राज्यं समाधाय अंशुमानपि संस्थितः // 36 प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् / / 22 दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् / ततः प्रीतो महातेजाः कपिलोंऽशुमतोऽभवत् / पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् // 37 उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत // 23 गङ्गावतरणे यनं सुमहच्चाकरोन्नृपः / स ववे तुरगं तत्र प्रथमं यज्ञकारणात् / . न चावतारयामास चेष्टमानो यथाबलम् // 38 द्वितीयमुदकं वने पितॄणां पावनेप्सया // 24... तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः / / तमुवाच महातेजाः कपिलो मुनिपुंगवः। भगीरथ इति ख्यातः सत्यवागनसूयकः // 39 ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ // 25 अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः। त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् / / तपःसिद्धिसमायोगात्स राजा भरतर्षभ। त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता // 26 / वनाजगाम त्रिदिवं कालयोगेन भारत // 40 तव चैव प्रभावेन स्वर्ग यास्यन्ति सागराः। इति श्रीमहाभारते आरण्यकपर्वणि पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति / षडधिकशततमोऽध्यायः॥१०६॥ :: पावनार्थ सागराणां तोषयित्वा महेश्वरम् // 27 107 हयं नयस्व भद्रं ते यज्ञियं नरपुंगव / यज्ञः समाप्यतां तात सगरस्य महात्मनः // 28." स तु राजा महेष्वासश्चक्रवर्ती महारथः। . अंशुमानेवमुक्तस्तु कपिलेन महात्मना / बभूव सर्वलोकस्य मनोनयननन्दनः // 1 आजगाम हयं गृह्य यज्ञवाटं महात्मनः॥ 29 , स शुश्राव महाबाहुः कपिलेन महात्मना। सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः। . पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च // 2 मूर्ध्नि तेनाप्युपांघातस्तस्मै सर्व न्यवेदयत् / / 30 स राज्यं सचिवे न्यस्य हृदयेन विदूयता / . यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा / / जगाम हिमवत्पावं तपस्तप्तं नरेश्वरः // 3. तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् // 31 आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः / / तछ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् / सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् // 4 अंशुमन्तं च संपूज्य समापयत तं क्रतुम् // 32 शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् / समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः / .. पवनालम्बिभिर्मेधैः परिष्वक्तं समन्ततः॥५ पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् // 33 नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् / / प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः। | गुहाकन्दरसलीनैः सिंहव्याटुनिषेवितम् // 6 पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा // 34 | शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः / अंशुमानपि धर्मात्मा महीं सागरमेखलाम् / . | भृङ्गराजैस्तथा हंसैत्यूहैर्जलकुकुरैः // 7 -538 - लोमश उवाच।