________________ 1. 24. 4] आदिपर्व [1. 25.9 अमिरर्को विषं शस्त्रं विप्रो भवति कोपितः / / महानिलप्रचलितपादपे वने // 13 भूतानामप्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः // 4 ततः खगो वदनममित्रतापनः गरुड उवाच। समाहरत्परिचपलो महाबलः। पथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः / निषूदयन्बहुविधमत्स्यभक्षिणो बन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि // 5 बुभुक्षितो गगनचरेश्वरस्तदा // 14 . विनतोवाच / इति श्रीमहाभारते आदिपर्वणि चतुर्विंशोऽध्यायः॥२४॥ वस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा / 25 दहेदङ्गारवत्पुत्र तं विद्याद्राह्मणर्षभम् // 6 . सूत उवाच / सूत उवाच / तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया / प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः।। दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः // 1 जामन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् / / 7 द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् / पसौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक / न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा // 2 शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु // 8 ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत। अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा / निषादी मम भार्येयं निर्गच्छतु मया सह // 3 अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये // 9 ततः स मातुर्वचनं निशम्य गरुड उवाच। वितत्य पक्षौ नभ उत्पपात / एतामपि निषादी त्वं परिगृह्याशु निष्पत / ततो निषादान्बलवानुपागम तूर्णं संभावयात्मानमजीर्णं मम तेजसा // 4 दुभुक्षितः काल इवान्तको महान् // 10 सूत उवाच। स तान्निषादानुपसंहरंस्तदा ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा / रजः समुद्भूय नभःस्पृशं महत् / वर्धयित्वा च गरुडमिष्टं देशं जगाम ह // 5 समुद्रकुक्षौ च विशोषयन्पयः सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् / समीपगान्भूमिधरान्विचालयन् // 11 वितत्य पक्षावाकाशमुत्पपात मनोजवः // 6 ततः स चक्रे महदाननं तदा ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः / - निषादमार्ग प्रतिरुध्य पक्षिराट् / अहं हि सः प्रहितः सोममाहर्तुमुद्यतः। ततो निषादास्त्वरिताः प्रवव्रजु मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै // 7 - यतो मुखं तस्य भुजंगभोजिनः // 12 मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै / तदाननं विवृतमतिप्रमाणव न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः // 8 / त्समभ्ययुगगनमिवादिताः खगाः / तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे / सहस्रशः पवनरजोभ्रमोहिता यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो // 9 - 43 -