________________ 1. 20. 9] आदिपर्व [1. 21. 16 सूत उवाच / ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ / एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् / काल आहूय वचनं करिदमभाषत // 3 अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा // 9 नागानामालयं भद्रे सुरम्यं रमणीयकम् / त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः। समुद्रकुक्षावेकान्ते तत्र मां विनते वह // 4 त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम // 10 ततः सुपर्णमाता तामवहत्सर्पमातरम् / बलोमिमान्साधुरदीनसत्त्वः / पन्नगान्गरुडश्चापि मातुर्वचनचोदितः // 5 ___समृद्धिमान्दुष्प्रसहस्त्वमेव / स सूर्यस्याभितो याति वैनतेयो विहंगमः / तपः श्रुतं सर्वमहीनकीर्ते सूर्यरश्मिपरीताश्च मूर्छिताः पन्नगाभवन् / अनागतं चोपगतं च सर्वम् // 11 . तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् // 6 त्वमुत्तमः सर्वमिदं चराचरं नमस्ते देवदेवेश नमस्ते बलसूदन / गभस्तिभिर्भानुरिवावभाससे। नमुचिन्न नमस्तेऽस्तु सहस्राक्ष शचीपते / / 7 .. समाक्षिपन्भानुमतः प्रभां मुहु सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव / स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् // 12 त्वमेव परमं त्राणमस्माकममरोत्तम // 8 दिवाकरः परिकुपितो यथा दहे ईशो ह्यसि पयः स्रष्टुं त्वमनल्यं पुरंदर / : प्रजास्तथा दहसि हुताशनप्रभ / त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे // 9 भयंकरः प्रलय इवाग्निरुत्थितो त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् / विनाशयन्युगपरिवर्तनान्तकृत् // 13 त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः // 10 खगेश्वरं शरणमुपस्थिता वयं . स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः / महौजसं वितिमिरमभ्रगोचरम्। त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः // 11 ...महाबलं गरुडमुपेत्य खेचरं त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः / . परावरं वरदमजय्यविक्रमम् // 14 त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् // 12 एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा। त्वं सर्वममृतं देव त्वं सोमः परमार्चितः / जसः प्रतिसंहारमात्मनः स चकार ह // 15 त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः // 13 इति श्रीमहाभारते आदिपर्वणि विंशोऽध्यायः // 20 // शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा / संवत्सरर्तवो मासा रजन्यश्च दिनानि च // 14 सूत उवाच। त्वमुत्तमा सगिरिवना वसुंधरा स. कामगमः पक्षी महावीर्यो महाबलः / ___ सभास्करं वितिमिरमम्बरं तथा / गालुरन्तिकमागच्छत्परं तीरं महोदधेः // 1 महोदधिः सतिमितिभिंगिलस्तथा न सा विनता तस्मिन्पणितेन पराजिता। महोर्मिमान्बहुमकरो झषालयः // 15 जातीव दुःखसंतप्ता दासीभावमुपागता // 2 महद्यशस्त्वमिति सदाभिपूज्यसे -41 - म.भा.६