________________ 8. 72. 21] महाभारते [ 3. 78. in तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते। तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् // 3. तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता // 21 न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि / एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। याचते न जलं देयं सम्यगत्वरमाणया॥४ यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति // 22 एतत्सर्व समीक्ष्य त्वं चरितं मे निवेदय। .... बृहदश्व उवाच। यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम // 5: एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी। .:हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने // 23 निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् // 6 स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः।. सा तत्सर्वं यथावृत्तं दमन्यत्यै न्यवेदयत्। बाष्पसंदिग्धया वाचा पुनरेवेदमत्रवीत् // 24::: निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् // 7 वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। .. - केशिन्युवाच। . . आत्मानमात्मना सत्यो जितस्वर्गा न संशयः॥२५ दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् / रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन। दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः // 8 प्राणांश्चारित्रकवचा धारयन्तीह सस्त्रियः // 26 हस्खमासाद्य संचारं नासौ विनमते कचित् / प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः। ... तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति // 27 संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् // 9 // सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्। ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः / भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् // 28 प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् // 10 एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः / तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः / न बाष्पमशकत्सोढुं प्रसोद च भारत // 29 / स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा // 11 . ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्। . ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः। तत्सर्वं कथितं चैव विकारं चैव तस्य तम् // 30 तृणमुष्टिं समादाय आविध्यनं समादधत् // 12 इति श्रीमहाभारते आरण्यकपर्वणि अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः। .. द्विसप्ततितमोऽध्यायः // 72 // तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता // 13 , अन्यच्च तस्मिन्सुमहदाश्चर्य लक्षितं मया। बृहदश्व उवाच / यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शभे॥१४ दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा / .. छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् / / शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् // 1 / अतीव चान्यत्सुमहदाश्चर्य दृष्टवत्यहम् // 15 .. गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके। . यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः। अब्रुवाणा समीपस्था चरितान्यस्य लक्षय // 2 मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ // 16 यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि। . भूय एव सुगन्धीनि हृषितानि भवन्ति.च। . -484 -