________________ 8. 71. 31] आरण्यकपर्व [3. 72.20 चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः / द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि // 8 नलस्येव महानासीन्न च पश्यामि नैषधम् // 31 श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः / वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता / हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः॥९ . तेनास्य स्थनिर्घोषो नलस्येव महानभूत् / / 32 केशिन्युवाच। आहो खितुपर्णोऽपि यथा राजा नलस्तथा / . अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः / ततोऽयं रथनिर्घोषो नैषधस्येव लक्षये // 33 त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् // 10 एवं वितर्कयित्वा तु दमयन्ती विशां पते। बाहुक उवाच। दूतीं प्रस्थापयामास नैषधान्वेषणे नृप // 34 पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः। इति श्रीमहाभारते भारण्यकपर्वणि सनले विद्रुते भद्रे भाङ्गस्खरिमुपस्थितः // 11 . एकसप्ततितमोऽध्यायः // 71 // अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः / 72 ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् // 12 दमयन्त्युवाच / केशिन्युवाच / गच्छ केशिनि जानीहि क एष रथवाहकः / अथ जानाति वार्ष्णेयः क नु राजा नलो गतः / उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः // 1 कथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक // 13 : अभ्येत्य कुशलं भद्रे मृदुपूर्व समाहिता / बाहुक उवाच / पृच्छेथाः पुरुष ह्येनं यथातत्त्वमनिन्दिते // 2 इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः / अत्र मे महती शङ्का भवेदेष नलो नृपः। गतस्ततो यथाकामं नैष जानाति नैषधम् // 14 तथा च मे मनस्तुष्टिहृदयस्य च निर्वृतिः // 3 न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि / अयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा / गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः॥१५ प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते // 4 / आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा। - बृहदश्व उवाच। न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हि चित्॥१६ एवं समाहिता गत्वा दूती बाहुकमब्रवीत् / केशिन्युवाच। दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत // 5 योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा / केशिन्युवाच / इमानि नारीवाक्यानि कथयानः पुनः पुनः // 17 स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् / क नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम / दमयन्त्या वचः साधु निबोध पुरुषर्षभ // 6 उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय // 18 कदा वै प्रस्थिता यूयं किमर्थमिह चागताः / / सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी / तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति॥७ / दह्यमाना दिवारानं वस्त्रार्थेनाभिसंवृता // 19 बाहुक उवाच। तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव / श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना / प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च // 20 - 483 -