________________ 3. 67. 17 ] महाभारते [3. 68.24 तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः // 17 आत्मानमात्मना सत्यो जितस्वर्गा न संशयः / यथा च वो न जानीयाचरतो भीमशासनात् / रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन // 8 पुनरागमनं चैव तथा कार्यमतन्द्रितैः // 18 विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् / यत्सा तेन परित्यक्ता तत्र न क्रोद्भुमर्हति // 9 यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् // 19 प्राणयात्रां परिप्रेप्सोः शकुनैहृतवाससः। एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् / आधिभिर्दह्यमानस्य श्यामा न क्रोद्भुमर्हति // 10 नलं मृगयितुं राजंस्तथा व्यसनिनं तदा // 20 सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् / ते पुराणि सराष्ट्राणि प्रामान्घोषांस्तथाश्रमान् / भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोडुमर्हति // 11 अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः // 21 तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः / तच वाक्यं तथा सर्वे तत्र तत्र विशां पते / श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय // 12 श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम् // 22 एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते। इति श्रीमहाभारते भारण्यकपर्वणि दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत // 13 सप्तषष्टितमोऽध्यायः // 6 // अयमर्थो न संवेद्यो भीमें मातः कथंचन / त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् // 14 बृहदश्व उवाच। / यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् / अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः। तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि // 15 प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् // 1 यथा चाहं समानीता सुवेनाशु बान्धवान् / नैषधं मृगयानेन दमयन्ति दिवानिशम् / तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् / अयोध्या नगरी गत्वा भाङ्गस्वरिरुपस्थितः // 2 समानेतुं नलं मातरयोध्यां नगरीमितः // 16 श्रावितश्च मया वाक्यं त्वदीयं स महाजने / विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् / ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि // 3 अर्चयामास वैदर्भी धनेनातीव भामिनी // 17 तच्छ्रुत्वा नाब्रवीत्किंचितुपर्णो नराधिपः। नले चेहागते विप्र भूयो दास्यामि ते वसु / न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् // 4 त्वया हि मे बहु कृतं यथा नान्यः करिष्यति / अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् / यद्भाहं समेष्यामि शीघ्रमेव द्विजोत्तम / / 18 ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः // 5 एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः / सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः / गृहानुपययौ चापि कृतार्थः स महामनाः // 19 शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने // 6 ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर / स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः / अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता // 20 कुशलं चैव मां पृष्वा पश्चादिदमभाषत // 7 गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् / वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। ऋतुपर्ण वचो ब्रूहि पतिमन्यं चिकीर्षति / -18 -