________________ 3. 66. 16] आरण्यकपर्व [3. 67.17 अज्ञायमानापि सती सुखमसम्युषितेह वै। बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत् / / 2 सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया // 16 तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा। सुखात्सुखतरो वासो भविष्यति न संशयः / हाहाभूतमतीवासीभृशं च प्रोद ह // 3 . चिरविप्रोषितां मातामनुज्ञातुमर्हसि // 17 ततो भीमं महाराज भार्या वचनमब्रवीत् / / दारकी च हि मे नीतौ वसतस्तत्र बालकौ / दमयन्ती तव सुता भर्तारमनुशोचति // 4 .... पित्रा विहीनौ शोकातॊ मया चैव कथं नु तौ // 18 अपकृष्य च लज्जां मां स्वयमुक्तवती नृप / यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि। प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने // 5 विदर्भान्यातुमिच्छामि शीघ्रं में यानमांदिश // 19 तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः। बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप। प्रास्थापयदिशः सर्वा यतध्वं नलदर्शने // 6 गुप्तां बलेन महता पुत्रस्यानुमते ततः // 20 ततो विदर्भाधिपतेनियोगाद्राह्मणर्षभाः। प्रस्थापयद्राजमाता श्रीमता नरवाहिना। दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् // 5 यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् // 21 ... अथ तानब्रवीद्रैमी सर्वराष्ट्रेष्विदं वचः। / ततः सा नचिरादेव विदर्भानगमच्छुभा / . ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः // 8 तो तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् // 22 क नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम / सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकी च तौ। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय // 9 मातरं पितरं चैव सर्वं चैव सखीजनम् // 23 सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी। देवताः पूजयामास ब्राह्मणांश्च यशस्विनी। दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता // 10 विधिना परेण कल्याणी दमयन्ती विशां पते // 24 तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव / अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः। प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च // 11' प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च // 25 एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि। / सा व्युष्टा रजनी तत्र पितुर्वेश्मनि भामिनी। वायुना धूयमानो हि वनं दहति पावकः // 12 विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् // 26 भर्तव्या रक्षणीया च पत्नी हि पतिना सदा।। इति श्रीमहाभारते आरण्यकपर्वणि तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव // 13. . षट्षष्टितमोऽध्यायः // 66 // ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा।' संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् // 14 .. दमयन्त्युवाच / स कुरुष्व महेष्वास दयां मयि नरर्षम। मां चेदिच्छसि जीवन्ती मातः सत्यं ब्रवीमि ते / आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् // 15 नरवीरस्य वै तस्य नलस्यानयने यत // 1 एवं ब्रुवाणान्यदि वः प्रतिब्याद्धि कश्चन। - बृहदश्व उवाच। ... स नरः सर्वथा ज्ञेयः कश्चासौ क च वर्तते॥१६ दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता। / यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः / - -