________________ 2. 65. 1] आरण्यरूपवे [3. 65.27 पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव // 13 बृहदश्व उवाच। विध्वस्तपर्णकमलां वित्रासितविहंगमाम् / हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते। हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् // 14 द्विजान्प्रस्थापयामास नलदर्शनकाझ्या // 1 सुकुमारी सुजाताङ्गी रत्नगर्भगृहोचिताम् / संविदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् / दहमानामिवोष्णेन मृणालीमचिरोद्धृताम् // 15. सुगयध्वं नलं चैव दमयन्तीं च मे सुताम् // 2 रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् / . अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे / चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंकृताम् // 16 गवां सहस्रं दास्यामि यो वस्तावानयिष्यति / कामभोगैः प्रियहीनां हीनां बन्धुजनेन च। अग्रहारं च दास्यामि प्रामं नगरसंमितम् // 3 | देहं धारयती दीनां भर्तृदर्शनकायया // 17 न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा। भर्ता नाम परं नार्या भूषणं भूषणैर्विना। जातमात्रेऽपि दास्यामि गवां दशशतं धनम् // 4 एषा विरहिता तेन शोभनापि न शोभते // 18 इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् / दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः / पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया // 5 धारयत्यात्मनो देहं न शोकेनावसीदति // 19 / ततश्चेदिपुरी रम्या सुदेवो नाम बै द्विजः। इमामसितकेशान्तां शतपत्रायतेक्षणाम् / विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि / सुखाहाँ दुःखितां दृष्ट्वा ममापि ब्यथते मनः // 20 पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् // 6 कदा नु खलु दुःखस्य पारं यास्यति वै शुभा। मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् / भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा॥२१ पिनद्धां धूमजालेन प्रभामिव विभावसोः // 7 अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति / तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् / राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् // 22 तर्कयामास भैमीति कारणैरुपपादयन् // 8 तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् / - सुदेव उवाच। नैषधोऽर्हति वैदीं तं चेयमसितेक्षणा // 23 . यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना। युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया / कृतार्थोऽस्म्यद्य दृष्ट्वेमा लोककान्तामिव श्रियम् // 9 समाश्वासयितुं भायाँ पतिदर्शनलालसाम् 24 पूर्णचन्द्राननां श्यामां चारवृत्तपयोधराम् / अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् / कुर्वन्ती प्रभया देवी सर्वा वितिमिरा दिशः // 10 अदृष्टपूर्वा दुःखस्य दुःखाता ध्यानतत्पराम् // 25 चारुपद्मपलाशाक्षी मन्मथस्य रतीमिव / बृहदश्व उवाच / इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव // 11 / / एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् / विदर्भसरसस्तस्मादेवदोषादिवोद्धृताम् / | उपगम्य ततो भैमी सुदेवो ब्राह्मणोऽब्रवीत् // 26 मलपङ्कानुलिप्ताङ्गी मृणालीमिव तां भृशम् // 12 / अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा / पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् / / भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः // 27