________________ 3. 63. 19] महाभारते [3. 64. 19 अयोध्या नगरी रम्यामधैव निषधेश्वर // 19 | त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ। स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै / एताभ्यां रंस्यसे साधं वस वै मयि बाहुक // 7 इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति // 20 बृहदश्व उवाच / भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा। एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः / समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः। ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः // 8 . राज्येन तनयाभ्यां च सत्यमेतद्भवीमि ते // 21 स तत्र निवसनराजा वैदर्भीमनुचिन्तयन् / . स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं मराधिप / सायं सायं सदा चे श्लोकमेकं जगाद ह॥९ संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः॥ 22 | क नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी। अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे / स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति // 10 इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा // 23 एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् / एवं नलं समादिश्य वासो दत्त्वा च कौरव / / कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक॥ 11 नागराजस्ततो राजंस्तत्रैवान्तरधीयत // 24 तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् / इति श्रीमहाभारते आरण्यकपर्वणि आसीद्वहुमता नारी तस्या दृढतरं च सः॥ 12 त्रिषष्टितमोऽध्यायः // 13 // स वै केनचिदर्थेन तया मन्दो व्ययुज्यत / . विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः // 13 बृहदश्व उवाच। दह्यमानः स शोकेन दिवारात्रमतन्द्रितः। तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः / निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति // 14 ऋतुपर्णस्य नगर प्राविशद्दशमेऽहनि // 1 स वै भ्रमन्महीं सां कचिदासाद्य किंचन। स राजानमुपातिष्ठद्वाहुकोऽहमिति ब्रुवन् / वसत्यनहस्तदुःखं भूय एवानुसंस्मरन् // 15 अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः // 2 सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने / अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च / त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति // 16 अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः // 3 एका बालानभिज्ञा च मार्गाणामतथोचिता। यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् / क्षुत्पिपासापरीता च दुष्करं यदि जीवति // 1. सर्व यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् // 4 श्वापदाचरिते नित्यं वने महति दारुणे। ऋतुपर्ण उवाच / त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष // 18 . वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि / इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् / शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः // 5 / अज्ञातवासमवसद्राज्ञस्तस्य निवेशने // 19 स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम / इति श्रीमहाभारते मारण्यकपर्वणि भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः // 6 चतुःषष्टितमोऽध्यायः // 6 //