________________ 3. 62. 35] आरण्यकपर्व [3.63. 19 वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते। मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः / मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम // 35 तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप // 5 अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः। तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् / इहैव वसती भद्रे भर्तारमुपलप्स्यसे // 36 उपदेक्ष्यामि ते श्रेयस्रातुमर्हति मां भवान् // 6 राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् / सखा च ते भविष्यामि मत्समो नास्ति पन्नगः / समयेनोत्सहे वस्तं त्वयि वीरप्रजायिनि // 37 लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् // 7 उच्छिष्टं नैव भुञ्जीयां न कुर्या पादधावनम् / . एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः / न चाहं पुरुषानन्यान्संभाषेयं कथंचन // 38 तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् // 8 प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् / आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना / भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् // 39 उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् // 9 यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् / पदानि गणयन्गच्छ स्वानि नैषध कानिचित् / अतोऽन्यथा न मे वासो वर्तते हृदये कचित्॥४० तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् // 10 तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् / ततः संख्यातुमारब्धमदशद्दशमे पदे / सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् // 41 तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत // 11 एवमुक्त्वा ततो भैमी राजमाता विशां पते / स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः / उवाचेदं दुहितरं सुनन्दा नाम भारत // 42 स्वरूपधारिणं नागं ददर्श च महीपतिः // 12 सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् / ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् / एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् // 43 मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति॥ 13 इति श्रीमहाभारते आरण्यकपर्वणि यत्कृते चासि विकृतो दुःखेन महता नल। द्विषष्टितमोऽध्यायः॥ 62 // विषेण स मदीयेन त्वयि दुःखं निवत्स्यति // 14 विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति / बृहदश्व उवाच / तावत्त्वयि महाराज दुःखं वै स निवत्स्यति // 15 उत्सृज्य दमयन्ती तु नलो राजा विशां पते।.. अनागा येन निकृतस्त्वमन) जनाधिप / ददर्श दावं दह्यन्तं महान्तं गहने वने // 1 क्रोधादसूययित्वा तं रक्षा मे भवतः कृता // 16 तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् / न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा। अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् // 2 ब्रह्मविद्यश्च भविता मत्प्रसादान्नराधिप // 17 मा भैरिति नलञ्चोक्त्वा मध्यमग्नेः प्रविश्य तम् / / राजन्विषनिमित्ता च न ते पीडा भविष्यति / ददर्श नागराजानं शयानं कुण्डलीकृतम् // 3 ... संग्रामेषु च राजेन्द्र शश्वजयमवाप्स्यसि / / 18 स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा। गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् / उवाच विद्धि मां राजन्नागं कर्कोटकं नृप // 4 समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् / .. म.भा. 60 - 473 -