________________ 3. 60. 32] आरण्यकपर्व [3. 61.20 लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् // 32 | | सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् / तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया। पल्बलानि तडागानि गिरिकूटानि सर्वशः। सान्त्वयामास कामार्तस्तबुध्यत भामिनी // 33 सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् // 7. दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता। यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी। तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना // 34 महिषान्वराहान्गोमांयूनृक्षवानरपन्नगान् // 8 स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः / तेजसा यशसा स्थित्या श्रिया च परया युता। दुर्धर्षा तर्कयामास दीप्तामग्निशिखामिव / / 35 वैदर्भी विचरत्येका नलमन्वेषती तदा // 9 दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता / नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् / अतीसवाक्पथे काले शशापैनं रुषा किल // 36 दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता // 10 यथाहं नैषधादन्यं मनसापि न चिन्तये।। विदर्भतनया राजन्विललाप सुदुःखिता। तथायं पततां क्षुद्रः परासुमंगजीवनः / / 37 भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता // 11 उक्तमात्रे तु वचने तया स मृगजीवनः / दमयन्त्युवाच / न्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः॥ 38 सिंहोरस्क महाबाहो निषधानां जनाधिप। इति श्रीमहाभारते आरण्यकपर्वणि क नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने // 12 . षष्टितमोऽध्यायः // 6 // अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः। कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे // 13 बृहदश्व उवाच / यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महायुते / सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा / कर्तुमर्हसि कल्याण तहतं पार्थिवर्षभ // 14 . वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् // 1 यथोक्तं विहगैर्हसैः समीपे तव भूमिप / सिंहव्याघ्रवराहक्षरुरुद्वीपिनिषेवितम् / मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि // 15 नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् // 2 चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः / शालवेणुधवाश्वत्थतिन्दुकेमुदकिंशुकैः।। स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः // 16 अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः // 3 तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर / जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् / उक्तवानसि यद्वीर मत्सकाशे पुरा वचः॥ 17 काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् // 4 हा वीर ननु नामाहमिष्टा किल तवानघ। बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् / अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे // 18 प्रियालतालखजूरहरीतकबिभीतकैः // 5 भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः / नानाधातुशतैर्नद्धान्विविधानपि चाचलान् / अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि // 19 निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः / न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा। नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् // 6 तामृतां कुरु कल्याण पुरोक्तां भारती नृप // 20" -467 -