________________ 3. 60. 2] महाभारते [ 3. 60.2 प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् // 2 अन्वेषति स्म भर्तारं वने श्वापदसेविते // 17 हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्। उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः / हा हतास्मि विनष्टास्मि भीतास्मि विजने वने // 3 हा हा राजनिति मुहुरितश्चेतश्च धावति // 18 ननु नाम महाराज धर्मज्ञः सत्यवागसि। तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् / कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः // 4 करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः // 19 कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् / सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् / . विशेषतोऽनपकृते परेणापकृते सति // 5 जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः // 20 शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर / सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता। यास्त्वया लोकपालानां संनिधौ कथिताः पुरा // 6 नात्मानं शोचति तथा यथा शोचति नैषधम् // 21 पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ / हा नाथ मामिह वने ग्रस्यमानामनाथवत् / भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर // 7 प्राहेणानेन विपिने किमर्थं नाभिधावसि // 22 दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध / कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध / आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे // 8 पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च // 23 नृशंसं बत राजेन्द्र यन्मामेवंगतामिह / श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध / विलपन्तीं समालिङ्गथ नाश्वासयसि पार्थिव // 9 कः श्रमं राजशार्दूल नाशयिष्यति मानद // 24 न शोचाम्यहमात्मानं न चान्यदपि किंचन।। तामकस्मान्मृगव्याधो विचरन्गहने वने। कथं नु भवितास्येक इति त्वां नृप शोचिमि॥१० आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह // 25 कथं नु राजस्तृषितः क्षुधितः श्रमकर्शितः / तां स दृष्ट्वा तथा प्रस्तामुरगेणायतेक्षणाम् / सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि // 11. त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः // 26 ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना। मुखतः पाटयामास शस्त्रेण निशितेन ह। इतश्चेतश्च रुदती पर्यधावत दुःखिता // 12 निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः // 27 मुहुरुत्पतते बाला मुहुः पतति विह्वला / मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च / मुहुरालीयते भीता मुहुः क्रोशति रोदिति // 13 समाश्वास्य कृताहारामथ पप्रच्छ भारत // 28 . सा तीव्रशोकसंतप्ता मुहुनिःश्वस्य विह्वला। कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् / उवाच भैमी निष्कम्य रोदमाना पतिव्रता // 14 कथं चेदं महत्कृच्छं प्राप्तवत्यसि भामिनि // 29 यस्याभिशापाहुःखार्तो दुःखं विन्दति नैषधः / दमयन्ती तथा तेन पृच्छयमाना विशां पते / तस्य भूतस्य तदुःखाहुःखमभ्यधिकं भवेत् // 15 सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत // 30 अपापचेतसं पापो य एवं कृतवान्नलम् / तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् / तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् // 16 सुकुमारानवद्याङ्गी पूर्णचन्द्रनिभाननाम् // 31 एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः। .. अरालपक्ष्मनयनां तथा मधुरभाषिणीम् / - 466 -