________________ 3. 61. 21] ..महाभारते [3. 61.49 उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप। | इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः। ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे॥२१ विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः // 35 कृशां दीनां विवर्णां च मलिनां वसुधाधिप / नानाधातुसमाकीणं विविधोपलभूषितम् / वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् // 22 , अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् // 36 यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन / सिंहशार्दूलमातङ्गवराहक्षमृगायुतम् / न मानयसि मानाई रुदतीमरिकर्शन // 23 पतत्रिभिर्बहुविधैः समन्तादनुनादितम् // 37 महाराज महारण्ये मामिहैकाकिनी सतीम् / किंशुकाशोकबकुल'नागैरुपशोभितम् / आभाषमाणां स्वां पत्नी किं मां न प्रतिभाषसे॥२४ सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम्।। कुलशीलोपसंपन्नं चारसर्वाङ्गशोभनम् / . गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति // 38. नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम / भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत / वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते // 25 शरण्य बहुकल्याण नमस्तेऽस्तु महीधर // 39 : शयानमुपविष्टं वा स्थितं वा निषधाधिप / प्रणमे त्वाभिगम्याहं राजपुत्री निबोध माम् / / प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन // 26 राज्ञः स्नुषां राजभायाँ दमयन्तीति विश्रुताम्॥४० . के नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता / राजा विदर्भाधिपतिः पिता मम महारथः। कञ्चिदृष्टस्त्वयारण्ये संगत्येह नलो नृपः // 27 भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता // 41 को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् / राजसूयाश्वमेधानां ऋतूनां दक्षिणावताम् / अभिरूपं महात्मानं परव्यूहविनाशनम् // 28 आहर्ता पार्थिवश्रेष्ठः पृथुचार्वश्चितेक्षणः // 42 यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् / ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः / . अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्॥२९ शीलवान्सुसमाचारः पृथुश्रीधर्मविच्छुचिः // 43 अरण्यराडयं श्रीमांश्चतुर्दष्ट्रो महाहनुः / सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः। शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता // 30 तस्य मां विद्धिः तनयां भगवंस्त्वामुपस्थिताम् // 44 भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः। निषधेषु महाशैल श्वशुरो मे नृपोत्तमः / विदर्भराजतनयां दमयन्तीति विद्धि माम् // 31 सुगृहीतनामा विख्यातो वीरसेन इति स्म ह // 45 निषधाधिपतेर्भा नलस्यामित्रघातिनः / तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः / , पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् / क्रमप्राप्तं पितुः स्खं यो राज्यं समनुशास्ति ह // 46 आश्वासय मृगेन्द्रह यदि दृष्टस्त्वया नलः // 32 नलो नामारिदमनः पुण्यश्लोक इति श्रुतः / ... अथ वारण्यनृपते नलं यदि न शंससि। ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् // 47 मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् // 33 | यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता / श्रुत्वारण्ये विलपितं ममैष मृगराट् स्वयम् / तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् // 48 यात्येतां मृष्टसलिलामापगां सागरंगमाम् // 34 / त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् / ... . -468 -