________________ 3. 58.7] महाभारते [ 3. 58. 34 दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् / / एष पन्था विदर्भाणामयं गच्छति कोसलान् / स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् // 7 अतः परं च देशोऽयं दक्षिणे दक्षिणापथः // 22 पुष्करस्तु महाराज घोषयामास वै पुरे। ततः सा बाष्पकलया वाचा दुःखेन कर्शिता / नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम // 8 उवाच दमयन्ती तं नैषधं करुणं वचः // 23 पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च / उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः। पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर // 9 तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः॥२४ स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः / हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् / त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् // 10 कथमुत्सृज्य गच्छेयमहं त्वां विजने वने // 25 क्षुधासंपीड्यमानस्तु नलो बहुतिथेऽहनि / श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् / . अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् // 11 वने घोरे महाराज नाशयिष्यामि ते क्लमम् // 26 स चिन्तयामास तदा निषधाधिपतिर्बली / न च भार्यासमं किंचिद्विद्यते भिषजां मतम् / . अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति // 12 | औषधं सर्वदुःखेषु सत्यमेतद्रवीमि ते // 27 ततस्तानन्तरीयेण वाससा समवास्तृणोत् / नल उवाच / तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा // 13 / एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे / उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् / नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् // 28 दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् // 14 / न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे।। वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः। | त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते // 29 आगता न हि नः प्रीतिः सवाससि गते त्वयि।। 15 . दमयन्त्युवाच। .. तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् / / यदि मां त्वं महाराज न विहातुमिहेच्छसि / पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् // 16 / तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते // 30 येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते / अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि / प्राणयात्रां न विन्दे च दुःखितः क्षुधयादितः॥१७ चेतसा त्वपकृष्टेन मां त्यजेथा महीपते // 31 येषां कृते न सत्कारमकुर्वन्मयि नैषधाः / पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम / त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे // 18 अतोनिमित्तं शोक मे वर्धयस्यमरप्रभ // 32 वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः। यदि चायमभिप्रायस्तव राजन्प्रजेदिति / भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः // 19 सहितावेव गच्छावो विदर्भान्यदि मन्यसे // 33 एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् / विदर्भराजस्तत्र त्वां पूजयिष्यति मानद / अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् // 20 तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे // 34 एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। इति श्रीमहाभारते भारण्यकपर्वणि आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः // 21 अष्टपञ्चाशोऽध्यायः॥ 58 //