________________ 3. 57. 2] . आरण्यकपर्व [3. 58.6 चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति // 2 .. नलस्य दयितानश्वान्योजयित्वा महाजवान् / सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् / इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि // 17 / नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् // 3 मम ज्ञातिषु निक्षिप्य दारको स्यन्दनं तथा / बृहत्सेने बजामात्यानानाय्य नलशासनात् / अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा // 18 आचक्ष्व यद्धतं द्रव्यमवशिष्टं च यद्वसु // 4 दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः। , ततस्ते मत्रिणः सर्वे विज्ञाय नलशासनम् / न्यवेदयदशेषेण नलामात्येषु मुख्यशः // 19 मा अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन // 5 तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते / तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः / / ययौ मिथुनमारोप्य विदर्भास्तेन वाहिना // 20. न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत.॥६ हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् / वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा। इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् // 21 दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह // 7 आमव्य भीमं राजानमार्तः शोचन्नलं नृपम् / निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् / अटमानस्ततोऽयोध्यां जगाम नगरी तदा // 22.. नलं च हृतसर्वस्वं धात्री पुनरुवाच ह // 8 ऋतुपर्ण स राजानमुपतस्थे सुदुःखितः / पृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् / भृति चोपययौ तस्य सारथ्येन महीपतेः॥ 23 // सूतमानय कल्याणि महत्कार्यमुपस्थितम् // 9 इति श्रीमहाभारते आरण्यकपर्वणि बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् / सप्तपञ्चशोऽध्यायः // 57 // बार्णेयमानयामास पुरुषैराप्तकारिभिः // 10 वार्ष्णेयं तु ततो भैमी सान्त्वयश्लक्ष्णया गिरा। बृहदश्व उवाच / उवाच देशकालज्ञा प्राप्तकालमनिन्दिता // 11 / ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः / 'जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि / पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन // 1 तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि // 12 हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्। यथा यथा हि नृपतिः पुष्करेणेह जीयते। .. द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव // 2 तथा तथास्य छूते वै रागो भूयोऽभिवर्धते // 13 शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया। यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः। दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे // 3 तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते // 14 पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना। सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च / व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् // 4 नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः // 15 ततः पुष्करमालोक्य नलः परममन्युमान् / / यत्र मे वचनं राजा नाभिनन्दति मोहितः। उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः॥५ शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः। एकवासा असंवीतः सुहृच्छोकविवर्धनः / न हि मे शुध्यते भावः कदाचिद्विनशेदिति // 16 / निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् // 6 - 468 -