________________ 3. 38. 56] .. महाभारते - [3. 34.28 ब्राह्मणं मे पिता पूर्व वासयामास पण्डितम् / अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः / सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ // 56 अवीराचरितां राजन्न बलस्थैर्निषेविताम् // 11 नीतिं बृहस्पतिप्रोक्ता भ्रातृन्मेऽग्राहयत्पुरा / यां न कृष्णो न बीभत्सु भिमन्युन सृञ्जयः / तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे // 57 न चाहमभिनन्दामि न च माद्रीसुतावुभौ // 12 स मां राजन्कर्मवतीमागतामाह सान्त्वयन् / भवान्धर्मो धर्म इति सततं व्रतकर्शितः। शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर // 58 कञ्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् // 13 इति श्रीमहाभारते आरण्यकपर्वणि दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम्। .. त्रयस्त्रिंशोऽध्यायः // 33 // अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् // 14 स भवान्दृष्टिमाशक्तः पश्यन्नात्मनि पौरुषम् / वैशंपायन उवाच / आनृशंस्यपरो राजन्नानर्थमवबुध्यसे // 15 ... याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः / अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः। निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् // 1 अशक्तानेव मन्यन्ते तद्दःखं नाहवे वधः॥१६ राज्यस्य पदवी धां व्रज सत्पुरुषोचिताम् / तत्र चेयुध्यमानानामजिह्ममनिवर्तिनाम् / धर्मकामार्थहीनानां किं नो वस्तुं तपोवने // 2 सर्वशो हि वधः श्रेयान्प्रेत्य लोकाल्लभेमहि // 15 नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा / अथ वा वयमेवैतान्निहत्य भरतर्षभ। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः // 3 आददीमहि गां सर्वां तथापि श्रेय एव नः // 18 गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् / सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्। आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् // 4 काङ्कतां विपुलां कीर्ति वैरं प्रतिचिकीर्षताम् // 11 धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः / आत्मार्थ युध्यमानानां विदिते कृत्यलक्षणे। अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे / 5 अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा // 20 भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्। कर्शनार्थो हि यो धर्मो मिंत्राणामात्मनस्तथा। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना // 6 व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् // 21 कुणीनामिव बिल्वानि पङ्गुनामिव धेनवः / सर्वथा धर्मनित्यं तु पुरुष धर्मदुर्बलम् / हृतमैश्वर्यमस्माकं जीवतां भवतः कृते॥७ जहतस्तात धर्मार्थों प्रेतं दुःखसुखे यथा॥ 22 भवतः प्रियमित्येवं महद्व्यसनमीदृशम् / यस्य धर्मो हि धर्मार्थं क्लेशभाङ् न स पण्डितः। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत // 8 न स धर्मस्य वेदार्थ सूर्यस्यान्धः प्रभामिव // 23 कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्। यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः / आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ // 9 रक्षते भृतकोऽरण्यं यथा स्यात्ताहगेव सः॥ 24 यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि। अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति / भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् // 10 स वध्यः सर्वभूतानां ब्रह्मदेव जुगुप्सितः // 25 -432 -