________________ 8. 31. 26 ] महाभारते [3. 32. 11 नात्माधीनो मनुष्योऽयं कालं भवति कंचन। कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति। स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः // 26 कर्मणा तेन पापेन लिप्यते नूनमीश्वरः / / 41 अझो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति / ईश्वरप्रेरितो गच्छेत्स्वर्ग नरकमेव च // 27 कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् // 42 यथा वायोस्तृणापाणि वशं यान्ति बलीयसः। इति श्रीमहाभारते भारण्यकपर्वणि धातुरेवं वशं यान्ति सर्वभूतानि भारत // 28 एकत्रिंशोऽध्यायः // 31 // . आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः / . 32 व्याप्य भूतानि चरते न चायमिति लक्ष्यते // 29 युधिष्ठिर उवाच / हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् / वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः। येन कारयते कर्म शुभाशुभफलं विभुः // 30 उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे // 1 पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः। नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत। यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया // 31 ददामि देयमित्येव यजे यष्टव्यमित्युत // 2 अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिमिः / अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् / अन्यथा परिवर्तन्ते वेगा इव नभस्वतः॥३२ गृहानावसता कृष्णे यथाशक्ति करोमि तत् // 3 अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च। धर्म चरामि सुश्रोणि न धर्मफलकारणात् / अन्यथैव प्रभुस्तानि करोति विकरोति च // 33 आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च। यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः / धर्म एव मनः कृष्णे स्वभावाश्चैव मे धृतम् // 4 अयसा चाप्ययश्छिन्द्यानिर्विचेष्टमचेतनम् // 34 न धर्मफलमाप्नोति यो धर्म दोग्धुमिच्छति। एवं स भगवान्देवः स्वयंभूः प्रपितामहः / यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः // 5 . हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर // 35 अतिवादान्मदाश्चैव मा धर्ममतिशङ्किथाः। संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः / धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः // 6 क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव // 36 . धर्मो यस्यातिशङ्कयः स्यादाएं वा दुर्बलात्मनः / न मातृपितृवद्राजन्धाता भूतेषु वर्तते / वेदाच्छूद्र इवापेयात्स लोकादजरामरात् // 7 रोषादिव प्रवृत्तोऽयं यथायमितरो जनः // 37 वेदाध्यायी धर्मपरः कुले जातो यशस्विनि / आर्याशीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् / स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः // 8 अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया // 38 पापीयान्हि स शद्रेभ्यस्तस्करेभ्यो विशेषतः। : तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने। शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते // 9 धातारं गर्हये पार्थ विषमं योऽनुपश्यति // 39 प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः / आर्यशास्त्रातिगे करे लुब्धे धर्मापचायिनि / मार्कण्डयोऽप्रमेयात्मा धर्मेण चिरजीविताम् // 10 धार्तराष्ट्र श्रियं दत्त्वा धाता किं फलमभुते // 40 // व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः / - 428 -