________________ 8. 27. 10 ] महाभारते [3. 28.8 ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह। ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् / उदीर्णो दहतः शत्रून्वनानीवाग्निमारुतौ // 10 युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् // 21 नाब्राह्मणस्तात चिरं बुभूषे द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः / ___दिच्छन्निमं लोकममुं च जेतुम् / इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् // 22 विनीतधर्मार्थमपेतमोहं कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः / लब्ध्वा द्विजं नुदति नृपः सपत्नान् // 11 हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः // 23 चरन्नैःश्रेयसं धर्म प्रजापालनकारितम् / ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः / नाध्यगच्छदलिलॊके तीर्थमन्यत्र वै द्विजात् // 12 ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः // 24 अनूनमासीदसुरस्य कामै एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः / __वैरोचनेः श्रीरपि चाक्षयासीत् / अजातशत्रुमानचुः पुरंदरमिवर्षयः // 25 लब्ध्वा महीं ब्राह्मणसंप्रयोगा इति श्रीमहाभारते आरण्यकपर्वणि त्तेष्वाचरन्दुष्टमतो व्यनश्यत् // 13 सप्तविंशोऽध्यायः // 27 // नाब्राह्मणं भूमिरियं सभूतिवर्णं द्वितीयं भजते चिराय। वैशंपायन उवाच / समुद्रनेमिनमते तु तस्मै ततो वनगताः पार्थाः सायाह्ने सह कृष्णया / यं ब्राह्मणः शास्ति नयैर्विनीतः // 14 उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः // 1 कुअरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम् / प्रिया च दर्शनीया च पण्डिता च पतिव्रता / ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् // 15 ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् // 2 ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् / न नूनं तस्य पापस्य दुःखमस्मासु किंचन / तौ यदा चरतः सार्धमथ लोकः प्रसीदति // 16 विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः / / 3 यथा हि सुमहानग्निः कक्षं दहति सानिलः / यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् / तथा दहति राजन्यो ब्राह्मणेन समं रिपून // 17 भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन / ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् / वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः॥४ अलब्धस्य च लाभाय लब्धस्य च विवृद्धये // 18 आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः / अलब्धलाभाय च लब्धवृद्धये यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा // 5 ___ यथार्हतीर्थप्रतिपादनाय / सुखोचितमदुःखाहँ दुरात्मा ससुहृद्गणः / यशस्विनं वेदविदं विपश्चितं ईदृशं दुःखमानीय मोदते पापपूरुषः // 6 ___ बहुश्रुतं ब्राह्मणमेव वासय // 19 चतुर्णामेव पापानामश्रु वै नापतत्तदा / ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर / त्वयि भारत निष्क्रान्ते वनायाजिनवाससि // 7 तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः // 20 / दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः / -422 -