________________ 1. 11. 14 ] आदिपर्व [1. 13. 14 अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् / आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः / ब्राह्मणस्य परो धर्मो वेदानां धारणादपि // 14 मोक्षयामास भुजगान्दीप्तात्तस्माद्भुताशनात् // 2 क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव / कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् / दण्डधारणमुग्रत्वं प्रजानां परिपालनम् // 15 स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे // 3 तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे सरो। सूत उवाच। जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा // 16 महदाख्यानमास्तीकं यत्रतत्प्रोच्यते द्विज / परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि / सर्वमेतदशेषेण शृणु मे वदतां वर // 4 तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् / शौनक उवाच / आस्तीकाहिजमुख्याद्वै सर्पसत्रे द्विजोत्तम // 17 / श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् / इति श्रीमहाभारते आदिपर्वणि एकादशोऽध्यायः // 11 // आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः // 5 सूत उवाच। रुरुरुवाच। इतिहासमिमं वृद्धाः पुराणं परिचक्षते / कथं हिंसितवान्सन्क्षित्रियो जनमेजयः / कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः // 6 सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम // 1 पूर्व प्रचोदितः सूतः पिता मे लोमहर्षणः / किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे। शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् // 7 आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः // 2 तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्। . ऋषिरुवाच। इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते // 8 श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् / आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः / ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत // 3 ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा॥९ .. . सूत उवाच। जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः / रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः / यायावराणां धर्मज्ञः प्रवरः संशितव्रतः॥ 10 तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि / / 4 अटमानः कदाचित्स स्वान्ददर्श पितामहान् / लब्धसज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा / लम्बमानान्महागर्ते पादैरू.रधोमुखान् // 11 पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् / / 5 तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् / इति श्रीमहाभारते आदिपर्वणि द्वादशोऽध्यायः // 12 // के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः॥१२ समाप्त पौलोमपर्व // वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते / मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना // 13 . शौनक उवाच। पितर ऊचुः। किमर्थं राजशार्दूलः स राजा जनमेजयः / / यायावरा नाम वयमृषयः संशितव्रताः। सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे // 1 संतानप्रक्षयाब्रह्मन्नधो गच्छाम मेदिनीम् // 14 म. भा.५ -33 -