________________ 1. 9. 19] महाभारते [1. 11. 13 अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा // 19 कियन्तं चैव कालं ते वपुरेतद्भविष्यति // 8 स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्। इति श्रीमहाभारते आदिपर्वणि दशमोऽध्यायः // 10 // शयानं तत्र चापश्यड्डण्डुभं वयसान्वितम् // 20 तत उद्यम्य दण्डं स कालदण्डोपमं तदा। डुण्डुभ उवाच / अभ्यन्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः // 21 सखा बभूव मे पूर्वं खगमो नाम वै द्विजः। नापराध्यामि ते किंचिदहमद्य तपोधन / भृशं संशितवाक्तात तपोबलसमन्वितः॥१ संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः // 22 स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् / इति श्रीमहाभारते आदिपर्वणि नवमोऽध्यायः // 9 // अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै // 2 लब्ध्वा च स पुनः संज्ञां मामुवाच तपोधनः / रुरुरुवाच। निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥३ मम प्राणसमा भार्या दृष्टासीद्भुजगेन ह। यथावीर्यस्त्वया सर्पः कृतोऽयं मद्विभीषया। तत्र मे समयो घोर आत्मनोरग बै कृतः॥ 1 तथावीयों भुजंगस्त्वं मम कोपाद्भविष्यसि // 4 हन्यां सदैव भुजगं यं यं पश्येयमित्युत। तस्याहं तपसो वीर्यं जानमानस्तपोधन। ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे॥२ भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् // 5 . डुण्डुभ उवाच। प्रयतः संभ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः। अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् / सखेति हसतेदं ते नर्मार्थं वै कृतं मया // 6 डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि // 3 क्षन्तुमर्हसि मे ब्रह्मशापोऽयं विनिवर्त्यताम् / एकानान्पृथगर्थानेकदुःखान्पृथक्सुखान् / सोऽथ मामब्रवीदृष्ट्वा भृशमुद्विग्नचेतसम् // 7 डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि // 4 मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः। नानृतं वै मया प्रोक्तं भवितेदं कथंचन // 8 सूत उवाच। यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत / इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा / श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन // 9 नावधीद्भयसंविग्न ऋषि मत्वाथ डुण्डुभम् // 5 उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः / उवाच चैनं भगवान्रुरुः संशमयन्निव / तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव // 10 कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥६ स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः / डुण्डुभ उवाच / स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् // 11 अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् / अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः / सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः // 7 तस्मात्प्राणभृतः सर्वान्न हिंस्याब्राह्मणः क्वचित् // 12 ___ रुरुरुवाच। ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः / किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम। वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः // 13 . . -32 -