________________ 1. 6. 4] आदिपर्व [1. 7. 15 सा तमादाय सुश्रोणी ससार भृगुनन्दनम् / धर्मे प्रयतमानस्य सत्यं च वदतः समम् / च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्छिता // 4 पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम // 2 तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः / पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् / रुदतीं बाष्पपूर्णाक्षी भृगोर्भार्यामनिन्दिताम् / स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् // 3 सान्त्वयामास भगवान्वयूं ब्रह्मा पितामहः / / 5 यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते / अश्रुबिन्दुद्भवा तस्याः प्रावर्तत महानदी। सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥४ अनुवर्तती सृतिं तस्या भृगोः पन्या यशस्विनः / 6 शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम / तस्या मार्ग सृतवतीं दृष्ट्वा तु सरितं तदा। . जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत्॥ 5 वाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः / योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु / वधूसरेति भगवांच्यवनस्याश्रमं प्रति / / 7 अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च / / 6 स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् / वेदोक्तेन विधानेन मयि यद्भूयते हविः / तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् // 8 देवताः पितरश्चैव तेन तृप्ता भवन्ति वै / / 7 स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः। / आपो देवगणाः सर्वे आपः पितृगणास्तथा / केनासि रक्षसे तस्मै कथितेह जिहीर्षवे / दर्शश्च पौर्णमासश्च देवानां पितृभिः सह // 8 न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् // 9 / देवताः पितरस्तस्मात्पितरश्चापि देवताः। तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा / एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु // 9 . बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः 10 देवताः पितरश्चैव जुह्वते मयि यत्सदा।। पुलोमोवाच / त्रिदशानां पितृणां च मुखमेवमहं स्मृतः // 10 अमिना भगवंस्तस्मै रक्षसेऽहं निवेदिता / अमावास्यां च पितरः पौर्णमास्यां च देवताः / ततो मामनयद्रक्षः क्रोशन्ती कुररीमिव / / 11 मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः / साहं तव सुतस्यास्य तेजसा परिमोक्षिता / सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् // 11 भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ 12 चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः / सूत उवाच। द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च // 12 इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् / निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः / शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि // 13 विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः॥१३ * इति श्रीमहाभारते आदिपर्वणि षष्ठोऽध्यायः॥ 6 // अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः / अग्निनाशाक्रिया_शाद्धान्ता लोकास्त्रयोऽनघाः। विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा / / 14 समस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् / अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु / किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम् // 1 | अग्नरावेदयशापं क्रियासंहारमेव च // 15 - 29 - सूत उवाच /